________________
ण
श्री सोध- त्थु
નિર્યુક્તિ
mi
मा तं विधिमहं वक्ष्ये 'समासेन' सङ्क्षेपेण, तत्र ये ते प्रत्युपेक्षकास्ते द्विविधाः - भक्तार्थिका - भुक्ताः 'इयरा य' इतरे च उपवासिकाश्च ज्ञातव्याः, 'द्वयोरपि' भक्तार्थिकाभक्तार्थिकयोः 'आदौ' प्रथमं प्रत्युपेक्षन्ते मुखवस्त्रिकया, इयं तावद्भक्ताभक्तार्थिकयोस्तुल्या प्रत्युपेक्षणा, इदानीमभक्तार्थिकानां प्रत्युपेक्षणायां विधिं प्रदर्शयति, तत्र 'ततः ' समुखवस्त्रिकाकायप्रत्युपेक्षणानन्तरं 'गुरु'त्ति गुरोः संबन्धिनीमुपधिं प्रत्युपेक्षन्ते, 'परिण्ण'त्ति परिज्ञा - प्रत्याख्यानम्, ॥ ६८ ॥ एतदुक्तं भवति-अनशनस्थस्य संबन्धिनीमवधिं ततः प्रत्युपेक्षन्ते, तदनन्तरं ग्लानसत्कामुपधिं प्रत्युपेक्षन्ते, तथा १२ शैक्षकः
भाग-२
UT
| =अभिनवप्रव्रजितः शिक्षणार्थं अर्पितः, तदीयामुपधिं तस्यैवाग्रतः प्रत्युपेक्षन्ते आदिग्रहणात् वृद्धादेः संबन्धिनीमुपधि प्रत्युपेक्षन्ते येऽभक्तार्थिनस्ते एवमनेन क्रमेण कुर्वन्ति प्रत्युपेक्षणां, ततो गुरुं संदिशापयित्वा 'संदिसह इच्छाकारेणं भ ओहियं पडिलेहेमि' एवं भणित्वा 'पात्रं' पतद्ग्रहं प्रत्युपेक्षन्ते, मात्रकं चात्मीयं प्रत्युपेक्षन्ते ततश्च सकलमुपधिं भ प्रत्युपेक्षन्ते तावद्यावच्चोलपट्टकश्चरमस्तमपि प्रत्युपेक्षन्ते । एसो ताव अभत्तट्ठियाण पडिलेहणविही । इदानीं भुक्तानां विधिं प्रतिपादयन्नाह - मुखवस्त्रिकां प्रत्युपेक्ष्य तयैव कायं प्रत्युपेक्ष्य ततः 'पट्टगं 'ति चोलपट्टगं प्रत्युपेक्षन्ते, पुनश्च गोच्छको यः पात्रकस्योपरि दीयते पच्छा पडिलेहणीयं पत्ताबंधो पडलाई रयत्ताणं पत्तयं चैव, यदि मत्तओ अरिक्को तो एवं, अह रिक्को सो चेव पढमं निक्खिप्पड़, पुनश्च मात्रकं निक्षिप्य स्वकीयमवग्रहं-पतद्ग्रहं प्रत्युपेक्षते, ततो गुरुप्रभृतीनां सत्का उपधयः प्रत्युपेक्ष्यन्ते भक्तार्थिकैः, 'अणुण्णवण त्ति ततो गुरुमनुज्ञापयति, यदुत 'संदिसह ओहियं पडिलेहेमो 'ति ततः शेषाणिगच्छसाधारणानि पात्राणि वस्त्राणि च अपरिभोग्यानि यानि तानि प्रत्युपेक्षन्ते, ततः स्वकीयं पायपुंछणगं
피
व
ס
म
हा
वी
रस
॥ ६८८ ॥