________________
श्रीमोध-त्यु
नियुति
ભાગ-૨
REFERE
॥१८८॥
તો ચોથો પ્રહર અપ્રાપ્ત જાણીને ત્યાં સુધી સ્વાધ્યાય કરે કે જ્યાં સુધીમાં ચરમપ્રહર આવી જાય. ओ.नि. : पुव्वद्दिट्ठो च विही इहंपि पडिलेहणाइ सो चेव ।
जं एत्थं नाणतं, तमहं वुच्छं समासेणं ॥६२९॥ पडिलेहगा उ दुविहा भत्तट्ठियएयरा य नायव्वा । दोण्हवि य आइपडिलेहणा उ मुहणंतगसकायं ॥३०॥ तत्तो गुरू परिन्ना गिलाणसेहाति जे अभत्तट्ठी । संदिसह पायमत्ते य अप्पणो पट्टगं चरिमं ॥६३१॥ पट्टग मत्तय सयमोग्गहो य गुरुमाइया अणुन्नवणा ।
तो सेस पायवत्थे पाउंछणगं च भत्तट्ठी ॥६३२॥ अत्र च प्रत्युपेक्षणायां पूर्वोद्दिष्ट एव विधिः, 'मुखवस्त्रिकादिका प्रत्युपेक्षणा' एवमादिः, तथा पात्रस्यापि 'सोत्ताइओवउत्तो तल्लेसो'इत्येवमादिः इहापि स एव प्रत्युपेक्षणायां विधिद्रष्टव्यः, यदत्र नानात्वं-योऽतिरिक्तो विधिर्भवति
॥६८८॥