SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ નિયુક્તિ ન ओ.नि. : अणावायमसंलोयं अणावायालोय ततिय विवरीयं । श्रीभोध-त्यु आवातं संलोगं पुव्वुत्ता थंडिला चउरौ ॥३०८॥ ભાગ-૨ अनापातमसंलोकं च प्रथमो भङ्ग उक्तस्तथाऽन्यदनापातमालोकं च द्वितीय, तृतीयं पुनविपरीतं ॥ ६८०॥ मा - स्थण्डिलंसापातमसंलोकमित्यर्थः, तथाऽन्यदापातं संलोकं च चतुर्थो भङ्गकः, एतानि पूर्वोक्त स्थण्डिलानि चत्वारि । ओ.नि. : अणावायमसंलोगं निद्दोसं बितियचरिम जयणाए । पउरवकुरुकुयादी पत्तेयं मत्तगा चेव ॥६२१॥ तइएवि य जयणाए नाणत्तं नवरि सद्दकरणंमि । भावासन्नाए पुण नाणत्तमिणं सुणसु वोच्छं ॥६२२॥ अत्रानापातमसंलोकं च स्थण्डिलं निर्दोष, द्वितीयतृतीयचरमेषु भङ्गकेषु यतनया व्युत्सर्जनं कर्त्तव्यं, का चासौ यतना ? प्रचुरद्रवेण कुरुकुचादिकं कर्त्तव्यं, प्रत्येकं प्रत्येकं च मात्रकाणि सपानकानि भवन्तीति । किं सर्वेष्वेव स्थण्डिलेषु कुरुकुचैव यतना कर्त्तव्या उत कश्चिद्विशेषः ? उच्यते, अस्ति विशेषः, तृतीयेऽपि स्थण्डिले यतनाया नानात्वमेतावद्यदि परं यदुत शब्दकरणं, एतदुक्तं भवति-तृतीये स्थण्डिले आपातासंलोके शब्दं कुर्वद्भिर्गन्तव्यं,
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy