________________
___ 'भवेत्' स्यात् कदाचिदुद्वरितं तत्र' साधूनां मध्ये कदाचित्केचिदाचाम्लादिनो भवन्ति आदिग्रहणादभक्तार्थिको वा श्रीमोध-त्यु
| कश्चिद्भवेत्ततस्तदुद्वरितं भक्तं रत्नाधिक आचार्याय प्रदर्शयति, पुनश्च प्रदर्शितभक्तो गुरुणा च 'सन्दिष्टः' उक्तः यदुत નિર્યુક્તિ ભાગ-૨
आह्वयाचाम्लादीन् साधून् येन तेभ्यो दीयते, पुनश्चासौ रत्नाधिकः सन् चतुर्थादीन् साधून् व्याहरति । स च व्याहरनेतान्न
व्याहरति, मोहचिकित्सार्थं य उपवासिकः स्थितस्तं न व्याहरति तथा विकृष्टतपसं साधुं न व्याहरति, || 3७॥ म विकृष्टतपाश्चाष्टमादारभ्य भवति, तस्य च कदाचिद्देवता प्रातिहार्यं करोति अतस्तस्य न दीयते, ग्लानश्च ज्वरादिना तं च
न व्याहरति, आत्मलब्धिकं च न व्याहरति, एताननन्तरोदितान् साधून मुक्त्वा शेषान् साधून् गत्वा भणति, यदुत आचार्या | व्याहरन्ति युष्मान्, तेषां च मध्ये यश्चतुर्थादिक आकारितः स आकर्ण्य किं करोति ? इत्याह-अनतिलङ्घयन् गुरोराज्ञामागत्य वन्दित्वा भणति तमाचार्यं यदुत-संदिशत यूयं, आचार्योऽपि भणति-भुञ्जीत, सोऽपि भणति-जं सरति तत्तिअं भुञ्जामि, शेषं यदुद्वरति तत्तस्यैव यस्य सत्कः प्रतिग्रहकः, पुनश्च स एव परिष्ठापयतीति । अथासौ साधुरेवं न ग भणति यदुत 'जं सरइ तत्तिअं' ततस्तस्य एवमभणतस्तस्यैव यच्छेषं भक्तमुद्वरितं तद्भवति, स एव 'विवेचकः' परिष्ठापक इत्यर्थः, भणिते तु एवं 'जावइयं सरइ तावइयं सारेमि त्ति, ततस्तस्यैव साधोर्यस्य सत्कः पतद्ग्रहकः तस्यैव गुरुणा पतद्ग्रहकः समर्पयितव्यः, पुनः स एव कल्पं ददाति । अयं प्रवचनस्य पूर्वोक्त उपदेशः । अथ यदुद्वरति तत्सर्वं
भुक्ते ततस्तस्मिन् भुक्ते सति तस्य पात्रकस्य प्रथमकल्पं ददाति, कृते च तस्मिन् प्रथमकल्पे तस्यैव साधोर्यस्य सत्कः र पतद्ग्रहकस्तस्यैव तत्पात्रकं 'ददाति' समर्पयतीत्यर्थः, अर्थतन्न ब्रूते यदुत जावइयं सरइ तावइयं सारेमित्ति, ततः
FIE3७॥