________________
શ્રી ઓઘ
નિર્યુક્તિ
ભાગ-૨
॥६६॥
वृत्ति : एष तावदनुद्वरिते भक्ते विधिरुक्तः, यदा तु पुनरुद्वरितं भक्तं भवति तदा को विधिरित्यत आह - ओ.नि. : होज्ज सिआ उव्वरियं तत्थ य आयंबिलाइणओ होज्जा ।
पडिदंसि य संदिट्ठो वाहरड़ तो चउत्थाई ॥५८९॥ मोहतिगिच्छविगिट्ठ गिलाण अत्तट्ठियं च मोत्तूणं । सेसे गंतुं भणई आयरिया वाहरंति तुमं ॥५९०॥ अपडिहणतो आगंतु वंदिउं भणइ सो य आयरिए । संदिसह भुंज जं सरति तत्तियं सेस तस्सेव ॥५९१॥ अभणंतस्स उ तस्सेव सेसओ होइ सो विवेगो उ । भणिए तस्स उ गुरुणा एसुवएसो पवयणस्स ॥५९२॥ भुत्तंमि पढमकप्पे कयंमि तस्सेव देंति तं पायं । जावतिअंतिअ भणिए तस्सेव विगिंचणे सेसं ॥५९३॥