________________
श्री मोध
નિર્યુક્તિ
EP
ભાગ-૨
॥
४॥
दाऊण बितियकप्पं बहिआ मज्झट्ठिओ उ दवहारी ।
तो देति तइयकप्पं दोण्हं दोण्हं तु आयमणं ॥५८८॥ भुक्तानामवशेषो यः स संलेखनकल्पः कर्त्तव्यः, स चावशेषो न ज्ञायते कियत्प्रमाण: ? अत आह - 'त्रिलम्बनः' त्रिकवलः कवलत्रयप्रमाणो भुक्तावशेष: संलेखनकल्पः कर्त्तव्यः, यदा तु त्रिकवलप्रमाण: संलेखनकल्पो न भवति ण तदाऽपर्याप्यमाणेऽन्यदपि तस्मिन् पात्रके भक्तं प्रक्षिप्य ततस्त्रीन् कवलान् स्थापयति । सन्दिष्टाः' भुक्ताः सन्तः संलिह्य
पात्रकाणि पुनश्च प्रथमं कल्पं ददति कलुषोदकेन, पुनश्च तत्पीत्वा 'मुहमासो'त्ति मुखस्य परामर्श:-प्रमार्जनं कुर्वन्तीति, | पुनश्च द्वितीयकल्पार्थमच्छस्य द्रवस्य ग्रहणं कुर्वन्तीति, गृहीत्वा च कल्पार्थमच्छद्रवं मण्डल्या उत्थाय बहिः पात्रकप्रक्षालनार्थं गच्छन्ति । तत्र च दत्त्वा द्वितीयकल्पं 'बाह्यतः' पात्रकप्रक्षालनभूमौ, ते च मण्डल्याकारण तत्रोपविशन्ति, तेषां च मध्ये स्थितो द्रवधारी भवति, स च पात्रप्रक्षालनं सर्वेषामेव प्रयच्छति, ततो ददति ते साधवः पात्रकाणां तृतीयं कल्पं, पुनश्च पात्रकप्रक्षालनानन्तरं 'दोण्हं दोण्हं तु आयमंण 'ति द्वयोर्द्वयोः साध्वोः पात्रकेषु 'आचमनार्थं' निर्लेपनार्थमदकं प्रयच्छतीति ।
ચન્દ્ર.: ઓઘનિર્યુક્તિ-૫૮૬-૫૮૭-૫૮૮: ટીકાર્થઃ વાપરી ચૂકેલા સાધુઓને જે અવશેષ બાકી હોય તે સંલેખન કલ્પ તરીકે કરવો. (ગોચરી વાપરતા પહેલા અમુક ટુકડા જૂદા રાખી મૂકે. બધુ વાપર્યા પછી એ રાખેલા ટુકડાઓ-કોળીયાઓ વડે
४
॥