SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ श्री मोध નિર્યુક્તિ EP ભાગ-૨ ॥ ४॥ दाऊण बितियकप्पं बहिआ मज्झट्ठिओ उ दवहारी । तो देति तइयकप्पं दोण्हं दोण्हं तु आयमणं ॥५८८॥ भुक्तानामवशेषो यः स संलेखनकल्पः कर्त्तव्यः, स चावशेषो न ज्ञायते कियत्प्रमाण: ? अत आह - 'त्रिलम्बनः' त्रिकवलः कवलत्रयप्रमाणो भुक्तावशेष: संलेखनकल्पः कर्त्तव्यः, यदा तु त्रिकवलप्रमाण: संलेखनकल्पो न भवति ण तदाऽपर्याप्यमाणेऽन्यदपि तस्मिन् पात्रके भक्तं प्रक्षिप्य ततस्त्रीन् कवलान् स्थापयति । सन्दिष्टाः' भुक्ताः सन्तः संलिह्य पात्रकाणि पुनश्च प्रथमं कल्पं ददति कलुषोदकेन, पुनश्च तत्पीत्वा 'मुहमासो'त्ति मुखस्य परामर्श:-प्रमार्जनं कुर्वन्तीति, | पुनश्च द्वितीयकल्पार्थमच्छस्य द्रवस्य ग्रहणं कुर्वन्तीति, गृहीत्वा च कल्पार्थमच्छद्रवं मण्डल्या उत्थाय बहिः पात्रकप्रक्षालनार्थं गच्छन्ति । तत्र च दत्त्वा द्वितीयकल्पं 'बाह्यतः' पात्रकप्रक्षालनभूमौ, ते च मण्डल्याकारण तत्रोपविशन्ति, तेषां च मध्ये स्थितो द्रवधारी भवति, स च पात्रप्रक्षालनं सर्वेषामेव प्रयच्छति, ततो ददति ते साधवः पात्रकाणां तृतीयं कल्पं, पुनश्च पात्रकप्रक्षालनानन्तरं 'दोण्हं दोण्हं तु आयमंण 'ति द्वयोर्द्वयोः साध्वोः पात्रकेषु 'आचमनार्थं' निर्लेपनार्थमदकं प्रयच्छतीति । ચન્દ્ર.: ઓઘનિર્યુક્તિ-૫૮૬-૫૮૭-૫૮૮: ટીકાર્થઃ વાપરી ચૂકેલા સાધુઓને જે અવશેષ બાકી હોય તે સંલેખન કલ્પ તરીકે કરવો. (ગોચરી વાપરતા પહેલા અમુક ટુકડા જૂદા રાખી મૂકે. બધુ વાપર્યા પછી એ રાખેલા ટુકડાઓ-કોળીયાઓ વડે ४ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy