________________
श्री मोध-त्यु
स च पेहोपेहपमज्जणादिलक्षणः, तथा 'पाणवत्तियाए' प्राणसंधारणार्थं, षष्ठं पुनर्धर्मचिन्तार्थं भुङ्क्ते । नियति इदानीमेनामेव गाथां भाष्यकृत्प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाह-नास्ति क्षुत्सदृशी वेदनाऽतो (भाग-२ ।
भुञ्जीत तत्पशमनार्थम् । दारं । 'छाओ'त्ति बुभुक्षितो वैयावृत्त्यं कर्तुं न शक्नोति अतो भुङ्क्ते । दारं । ईर्यापथिकां
बुभुक्षितो न शोधयति यतोऽतस्तच्छोधनार्थं भुङ्क्ते । दारं । तथा 'पेहाईयं चत्ति 'पेहोपेहपमज्जण' इत्यादिकं संयम ॥२७॥
बुभुक्षितः कर्तुं न शक्नोति यतोऽतो भुङ्क्ते । दारं । 'थामो वा' प्राणस्तस्य परिहाणिर्भवति यदि न भुङ्क्ते अतस्तदर्थं भुञ्जीत । दारं । तथा गुणनं पूर्वपठितस्य अनुप्रेक्षा-चिन्तनं ग्रन्थार्थयोः एतदसौ कर्तुमसमर्थः सन् भुङ्क्ते । दारं ।
ચન્દ્ર. ? હવે કારણ દ્વારનું વ્યાખ્યાન કરતા કહે છે.
ઓઘનિર્યુક્તિ-૫૮૧-૫૮૨, ભાષ્ય-૨૯૦-૨૯૧ : ટીકાર્ય છે કારણોમાંથી કોઈપણ એકાદ કારણ પણ આવી પડે તો પણ સુસમાહિત, મર્યાદાવાન સાધુ આહાર વાપરે.
प्रश्न : ते ७ स्थानो - ॥२९या छ ?
6.१२ : (१) भूपनी वहनाने शांत २वा भाटे वा५३. तथा (२) वैयावय्य ४२वा माटे (3) यसमितिनी शुद्धि भाटे हा (४) संयम पालन, माटे वा५३. संयम प्रेक्षा-6पेक्षा-प्रार्थना १७ ५२नो छ. (५) प्रा. 214वा माटे अने. (६)
ધર્મચિંતન કરવા માટે વાપરે.
E२७॥