SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ श्री मोध-त्यु स च पेहोपेहपमज्जणादिलक्षणः, तथा 'पाणवत्तियाए' प्राणसंधारणार्थं, षष्ठं पुनर्धर्मचिन्तार्थं भुङ्क्ते । नियति इदानीमेनामेव गाथां भाष्यकृत्प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाह-नास्ति क्षुत्सदृशी वेदनाऽतो (भाग-२ । भुञ्जीत तत्पशमनार्थम् । दारं । 'छाओ'त्ति बुभुक्षितो वैयावृत्त्यं कर्तुं न शक्नोति अतो भुङ्क्ते । दारं । ईर्यापथिकां बुभुक्षितो न शोधयति यतोऽतस्तच्छोधनार्थं भुङ्क्ते । दारं । तथा 'पेहाईयं चत्ति 'पेहोपेहपमज्जण' इत्यादिकं संयम ॥२७॥ बुभुक्षितः कर्तुं न शक्नोति यतोऽतो भुङ्क्ते । दारं । 'थामो वा' प्राणस्तस्य परिहाणिर्भवति यदि न भुङ्क्ते अतस्तदर्थं भुञ्जीत । दारं । तथा गुणनं पूर्वपठितस्य अनुप्रेक्षा-चिन्तनं ग्रन्थार्थयोः एतदसौ कर्तुमसमर्थः सन् भुङ्क्ते । दारं । ચન્દ્ર. ? હવે કારણ દ્વારનું વ્યાખ્યાન કરતા કહે છે. ઓઘનિર્યુક્તિ-૫૮૧-૫૮૨, ભાષ્ય-૨૯૦-૨૯૧ : ટીકાર્ય છે કારણોમાંથી કોઈપણ એકાદ કારણ પણ આવી પડે તો પણ સુસમાહિત, મર્યાદાવાન સાધુ આહાર વાપરે. प्रश्न : ते ७ स्थानो - ॥२९या छ ? 6.१२ : (१) भूपनी वहनाने शांत २वा भाटे वा५३. तथा (२) वैयावय्य ४२वा माटे (3) यसमितिनी शुद्धि भाटे हा (४) संयम पालन, माटे वा५३. संयम प्रेक्षा-6पेक्षा-प्रार्थना १७ ५२नो छ. (५) प्रा. 214वा माटे अने. (६) ધર્મચિંતન કરવા માટે વાપરે. E२७॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy