SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ ॥२६॥ श्रीमोध-त्यु वृत्ति : 'कारणे'त्ति द्वारं व्याख्यानयन्नाह - નિર્યુક્તિ ओ.नि. : छहमन्नयरे ठाणे कारणमि उ आगए । ભાગ-૨ आहारेज्ज मेहावी संजए सुसमाहिए ॥५८१॥ वेयणवेयावच्चे इरियट्ठाए य संजमट्ठाए । तहपाणवत्तियाए छटुं पुण धम्मचिंताए ॥५८२॥ ओ.नि.भा. : नत्थि छुहाए सरिसिया वेयणा भुंजेज्ज तप्पसमणट्ठा । छाओ वेयावच्चं न तरड़ काउं अओ भुंजे ॥२९०॥ इरियं नवि सोहेइ पेहाईयं चं संजमं काउं । थामो वा परिहायइ गुणणुप्पेहासु य असत्तो ॥२९१॥ षण्णां स्थानानामन्यतरस्मिन् स्थाने-कारणे आगते सति आहारयेन्मेधावी संयतः सुसमाहितः। कानि च तानि षट् र स्थानानि ? इत्यत आह-वेदना-क्षुद्वेदना तत्प्रशमनार्थं भुङ्क्ते, तथा वैयावृत्त्यार्थं तथा ईर्यापथिकाशोधनार्थं तथा संयमार्थं ॥२६॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy