________________
॥२६॥
श्रीमोध-त्यु वृत्ति : 'कारणे'त्ति द्वारं व्याख्यानयन्नाह - નિર્યુક્તિ
ओ.नि. : छहमन्नयरे ठाणे कारणमि उ आगए । ભાગ-૨
आहारेज्ज मेहावी संजए सुसमाहिए ॥५८१॥ वेयणवेयावच्चे इरियट्ठाए य संजमट्ठाए ।
तहपाणवत्तियाए छटुं पुण धम्मचिंताए ॥५८२॥ ओ.नि.भा. : नत्थि छुहाए सरिसिया वेयणा भुंजेज्ज तप्पसमणट्ठा ।
छाओ वेयावच्चं न तरड़ काउं अओ भुंजे ॥२९०॥ इरियं नवि सोहेइ पेहाईयं चं संजमं काउं ।
थामो वा परिहायइ गुणणुप्पेहासु य असत्तो ॥२९१॥ षण्णां स्थानानामन्यतरस्मिन् स्थाने-कारणे आगते सति आहारयेन्मेधावी संयतः सुसमाहितः। कानि च तानि षट् र स्थानानि ? इत्यत आह-वेदना-क्षुद्वेदना तत्प्रशमनार्थं भुङ्क्ते, तथा वैयावृत्त्यार्थं तथा ईर्यापथिकाशोधनार्थं तथा संयमार्थं
॥२६॥