SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ यो श्री जोधत्थु નિર્યુક્તિ भाग-२ म ॥ ६२४ ॥ म ण भ ग ओ म ओ.नि. : सोही चक्क भावे वीइंगालं च विगयधूमं च । रागेण सइंगालं दोसेण सधूमगं जाणे ॥ ५७८॥ जत्तासाहणहेउं आहारेंति जवणट्टया जइणो । छायालीसं दोसेहिं सुपरिसुद्धं विगयरागा ॥५७९॥ हियाहारा मिताहारा अप्पाहारा य जे नरा । स न ते विज्जा तिगिच्छंति अप्पाणं ते तिगिच्छ्गा ॥ ५८० ॥ शुद्ध चतुष्कं भवति नामस्थापनाद्रव्यभावरूपं, तत्र नामस्थापनाद्रव्यशोधिः पूर्ववत्, भावविषया पुनः शोधिः ग विगताङ्गारं विगतधूमं च भुञ्जतो भावशोधिर्भवति, कथं साङ्गारं कथं वा सधूमं भवतीति ?, एतदेवाह - 'रागेण' इत्यादि सुगमं ॥ 'चारित्रयात्रासाधनार्थं ' धर्मसाधननिमित्तमाहारयन्ति यापनार्थं - शरीरसंधारणार्थं मुनयः षट्चत्वारिंशद्दोषैः सुपरिशुद्धमाहारयन्ति, के च ते ?, षोडशोद्गमदोषाः षोडशोत्पादनादोषाः दशैषणादोषाः संयोजणा पमाणं सइंगलं सधूमगं चेत्येते षट्चत्वारिंशत्, एभिर्विशुद्धं सद् विगतरागा आहारयन्ति ॥ सिलोगो सुगमः । उक्तो भुञ्जनविधिः, म हा ॥ ६२४ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy