________________
यो
श्री जोधत्थु
નિર્યુક્તિ
भाग-२
म
॥ ६२४ ॥ म
ण
भ
ग
ओ
म
ओ.नि. : सोही चक्क भावे वीइंगालं च विगयधूमं च ।
रागेण सइंगालं दोसेण सधूमगं जाणे ॥ ५७८॥ जत्तासाहणहेउं आहारेंति जवणट्टया जइणो । छायालीसं दोसेहिं सुपरिसुद्धं विगयरागा ॥५७९॥ हियाहारा मिताहारा अप्पाहारा य जे नरा ।
स
न ते विज्जा तिगिच्छंति अप्पाणं ते तिगिच्छ्गा ॥ ५८० ॥
शुद्ध चतुष्कं भवति नामस्थापनाद्रव्यभावरूपं, तत्र नामस्थापनाद्रव्यशोधिः पूर्ववत्, भावविषया पुनः शोधिः ग विगताङ्गारं विगतधूमं च भुञ्जतो भावशोधिर्भवति, कथं साङ्गारं कथं वा सधूमं भवतीति ?, एतदेवाह - 'रागेण' इत्यादि सुगमं ॥ 'चारित्रयात्रासाधनार्थं ' धर्मसाधननिमित्तमाहारयन्ति यापनार्थं - शरीरसंधारणार्थं मुनयः षट्चत्वारिंशद्दोषैः सुपरिशुद्धमाहारयन्ति, के च ते ?, षोडशोद्गमदोषाः षोडशोत्पादनादोषाः दशैषणादोषाः संयोजणा पमाणं सइंगलं सधूमगं चेत्येते षट्चत्वारिंशत्, एभिर्विशुद्धं सद् विगतरागा आहारयन्ति ॥ सिलोगो सुगमः । उक्तो भुञ्जनविधिः,
म
हा
॥ ६२४ ॥