SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ નિર્યુક્તિ मम भूयाद् बुभुक्षया क्षीणगण्डपार्श्वः सन् मांसोपचयेन पूरितगण्डपार्थो रूपवान् भविष्यामीति नैवमर्थं भुङ्क्ते, नापि श्रीभोध-त्यु 'विषयार्थ' मैथुनाद्यासेवनार्थं भुङ्क्ते ।। भाग-२ सो आलोइयभोई जो एए जुंजए पए सव्वे । गविसणगहणग्घासेसणाइ तिविहाइवि विसुद्धं ॥५५३॥ ॥५८२॥ मा ण 'सः' साधुर्गुरोरालोचितं भुङ्क्ते य एतानि पदान्यनन्तरोदितानि 'युनक्ति' प्रयुक्ते करोति स्थानादीनि, स च ण स गवेषणैषणया ग्रहणैषणया ग्रासैषणया, अनया त्रिविधयाऽप्येषणया विशुद्धं भुङ्क्ते य एतानि पदानि प्रयुक्त इति । स्स एवं एगस्स विही भोत्तव्वे वन्निओ समासेणं । एमेव अणेयाणवि जं नाणत्तं तमहं वोच्छं ॥५५४॥ एवमेकस्य साधोर्भोक्तव्ये विधिर्वर्णितः 'समासेन' सङ्क्षेपेण, एवमेवानेकेषामपि साधूनां भोजने विधिः, यत्तु पुनर्नानात्वं भवति तदहं वक्ष्ये ।। ચન્દ્ર. : આ કારણસર -॥५८२॥ ઓઘનિયુક્તિ-ભાગ્ય-૨૮૦ઃ ટીકાર્થ: પુષ્કળભક્ષણાદિ દોષોના જ્ઞાન માટે ગુરુની નજર સામે સાધુ વાપરે છે જેથી ગુરુ BEFOTO E0ES
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy