________________
નિર્યુક્તિ
मम भूयाद् बुभुक्षया क्षीणगण्डपार्श्वः सन् मांसोपचयेन पूरितगण्डपार्थो रूपवान् भविष्यामीति नैवमर्थं भुङ्क्ते, नापि श्रीभोध-त्यु
'विषयार्थ' मैथुनाद्यासेवनार्थं भुङ्क्ते ।। भाग-२
सो आलोइयभोई जो एए जुंजए पए सव्वे ।
गविसणगहणग्घासेसणाइ तिविहाइवि विसुद्धं ॥५५३॥ ॥५८२॥ मा
ण 'सः' साधुर्गुरोरालोचितं भुङ्क्ते य एतानि पदान्यनन्तरोदितानि 'युनक्ति' प्रयुक्ते करोति स्थानादीनि, स च ण स गवेषणैषणया ग्रहणैषणया ग्रासैषणया, अनया त्रिविधयाऽप्येषणया विशुद्धं भुङ्क्ते य एतानि पदानि प्रयुक्त इति । स्स
एवं एगस्स विही भोत्तव्वे वन्निओ समासेणं ।
एमेव अणेयाणवि जं नाणत्तं तमहं वोच्छं ॥५५४॥ एवमेकस्य साधोर्भोक्तव्ये विधिर्वर्णितः 'समासेन' सङ्क्षेपेण, एवमेवानेकेषामपि साधूनां भोजने विधिः, यत्तु पुनर्नानात्वं भवति तदहं वक्ष्ये ।। ચન્દ્ર. : આ કારણસર
-॥५८२॥ ઓઘનિયુક્તિ-ભાગ્ય-૨૮૦ઃ ટીકાર્થ: પુષ્કળભક્ષણાદિ દોષોના જ્ઞાન માટે ગુરુની નજર સામે સાધુ વાપરે છે જેથી ગુરુ
BEFOTO
E0ES