SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ यो विधिर्भवति तं वक्ष्ये ॥ श्री मोध-त्यु નિર્યુક્તિ ચન્દ્ર. ઓઘનિર્યુક્તિ-૫૪૯ઃ ટીકાર્થ: તેમાં એક માંડલી ઉપજીવી સાધુ અને એક માંડલી અનુપજીવી સાધુ એમ પહેલા ભાગ-૨ જ બે પ્રકારના સાધુઓ કહેવાઈ ગયા છે. હવે ઘણા બધા સાધુઓ માંડલીમાં નહિ વાપરનારા અને છુટ્ટા વાપરનારા હોય તો શું વિધિ છે ? તે હવે હું કહીશ. ॥ ५७०॥ मा वृत्ति : ते च कथं मण्डल्यामसमुद्देशका भवन्ति ?, अत आह - ओ.नि. : आगाढजोगवाही निज्जूढत्तट्ठिआ पाहुणगा। सेहा सपायछित्ता बाला वुड्डेवमाईया ॥५५०॥ आगाढयोगो - गणियोगः तत्स्था ये ते मण्डली नोपजीवन्ति, 'निज्जूढ'त्ति अमनोज्ञाः कारणान्तरेण तिष्ठन्ति ते पृथग भुञ्जते, तथाऽऽत्मार्थिकाश्च पृथग् भुञ्जते प्राघूर्णकाश्च, यतस्तेषां प्रथममेव प्रायोग्यं पर्याप्त्या दीयते, ततस्तेऽप्येकाकिनो भवन्ति, शिक्षका अपि सागारिकत्वात् पृथग भोज्यन्ते, सप्रायश्चित्ताश्च पृथग भोज्यन्ते, यतस्तेषां शबलं चारित्रं, शबलचारित्रैः सह न भुज्यते, बालवृद्धा अप्यसहिष्णुत्वात्प्रथममेव भुञ्जतेऽतस्तेऽप्येकाकिन इति, एवमाद्या मण्डल्यामसमुद्दिशका भवन्ति, आदिग्रहणात्कुष्ठव्याध्याधुपद्रुता इति ॥ Fo+म ।। ५७०॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy