SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ श्री मोधનિર્યુક્તિ ભાગ-૨ ॥ ५ ॥ अह होइ भावघासेसणा उ अप्पाणप्पणा चेव । साहू भुंजिउकामो अणुसासइ निज्जरट्ठाए ॥५४६॥ बायालीसेसणसंकडंमि गहणंमि जीव ! नह छलिओ । इण्हि जह न छलिज्जसि भुंजंतो रागदोसेहिं ॥५४७॥ जह अब्भंगणलेवा सगडक्खवणाण जुत्तिओ होति । इय संजमभरवहणट्ठयाए साहूण आहारो ॥५४८॥ सुगमाः, तिस्रो वारा बलाकाया मुखेनोन्मुक्त:-उर्ध्वं क्षिप्तः त्रिकृत्वो 'वलयामुखे' कटात्मके आवर्त्तवद्रचिते, तथा ग त्रयः सप्तका जालात्प्रच्युतः 'सकृद्' एकवारां छिन्नोदके द्रहे छुटितः ॥ एवंविधं मम सत्त्वं शठं मां तथा 'घटितघट्टन' । घटितानि-संबद्धानि घट्टनानि-जालादीनि चलनानि यस्य सोऽहं घटितघट्टनः, तमेवंविधं इच्छसि गलेन ग्रहीतुं ?, अहो ते निर्लज्जता ॥ उक्ता द्रव्यग्रासैषणा, यतोऽसौ ग्रासं कुर्वन्न क्वचिच्छलित इति । इदानीं भावग्रासैषणां प्रतिपादयन्नाह - अथ भवति भावग्रासैषणा, कथं ?, यदाऽऽत्मानमात्मनैव साधुरनुशास्ति, कदा पुनः ?, - 'भोक्तुकामः' र भोक्तुमभिलषन्, निर्जरार्थं न तु वर्णाद्यर्थम् । किं पुनरसौ चिन्तयन्नात्मानमनुशास्तीत्यत आह-द्विचत्वारिंशदेषणादोषैः 1001 ५६७॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy