________________
श्री मोधનિર્યુક્તિ ભાગ-૨
॥ ५
॥
अह होइ भावघासेसणा उ अप्पाणप्पणा चेव । साहू भुंजिउकामो अणुसासइ निज्जरट्ठाए ॥५४६॥ बायालीसेसणसंकडंमि गहणंमि जीव ! नह छलिओ । इण्हि जह न छलिज्जसि भुंजंतो रागदोसेहिं ॥५४७॥ जह अब्भंगणलेवा सगडक्खवणाण जुत्तिओ होति ।
इय संजमभरवहणट्ठयाए साहूण आहारो ॥५४८॥ सुगमाः, तिस्रो वारा बलाकाया मुखेनोन्मुक्त:-उर्ध्वं क्षिप्तः त्रिकृत्वो 'वलयामुखे' कटात्मके आवर्त्तवद्रचिते, तथा ग त्रयः सप्तका जालात्प्रच्युतः 'सकृद्' एकवारां छिन्नोदके द्रहे छुटितः ॥ एवंविधं मम सत्त्वं शठं मां तथा 'घटितघट्टन' । घटितानि-संबद्धानि घट्टनानि-जालादीनि चलनानि यस्य सोऽहं घटितघट्टनः, तमेवंविधं इच्छसि गलेन ग्रहीतुं ?, अहो ते निर्लज्जता ॥ उक्ता द्रव्यग्रासैषणा, यतोऽसौ ग्रासं कुर्वन्न क्वचिच्छलित इति । इदानीं भावग्रासैषणां प्रतिपादयन्नाह
- अथ भवति भावग्रासैषणा, कथं ?, यदाऽऽत्मानमात्मनैव साधुरनुशास्ति, कदा पुनः ?, - 'भोक्तुकामः' र भोक्तुमभिलषन्, निर्जरार्थं न तु वर्णाद्यर्थम् । किं पुनरसौ चिन्तयन्नात्मानमनुशास्तीत्यत आह-द्विचत्वारिंशदेषणादोषैः
1001
५६७॥