SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ण गारत्थियभासाओ य वज्जए मूय ढढ्ढरं च सरं । आलो वावारं संसट्ठियरे च करमत्ते ॥ २७० ॥ स ।। ५३८ ॥ म ण नृत्यन्नालोचयति वलंश्च नालोचयति अंगानि चलयन्नालोचयति, तथा 'भासं 'ति गृहस्थभाषया नालोचयति, किं तर्हि ? - संयतभाषयाऽऽलोचनीयमिति, तद्यथा - सुयारियाओ इत्येवमादि, तथा आलोचयन् मूकेन स्वरेण नालोचयति ण मिणिमिणतं, तथा ढढ्ढरेण च स्वरेण उच्चैर्नालोचयति एवंविधं स्वरं वर्जयेत् । किं पुनरसावालोचयतीत्येतदाह स आलोचयेत् सुविहितो हस्तमुदकस्निग्धं, तथा 'मात्रकं' गृहस्थसत्कं कडुच्छुकादि - उदकार्द्रादि, तथा गृहस्थया कतमं स्स व्यापारं कुर्वत्या भिक्षा दत्तेत्येतच्चालोचयति । इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयन्नाह - करस्य तथा पादस्य ग भ्रुवः शिरसः अक्ष्णः ओष्ठस्य च, एवमादीनामङ्गानां सविकारं चलनं नर्त्तनं नाम, तच्च नर्त्तितं कुर्वन्नालोचयति, वलनं हस्तस्य शरीरस्य च कुर्वन्नालोचयति, तथा चलनं कायस्य करोति मोटनं तत्कुर्वन्नालोचयति, तथा भावतश्चलनमन्यथा गृहीतमन्यथाऽऽलोचयति अड्डवियडुं || आलोचयन् गृहस्थभाषया नालोचयति यदुत "तलंगणीओ ( ? )लद्धाओ मंडया लद्धा” इत्येवमादि, किन्तु संयतभाषयाऽऽलोचनीयमिति 'सुयारियाउ' इत्येवमादि, मूकस्वरं मनाक् ढढ्ढरं च महान्तं स्वरं वर्जयन्नालोचयति, किमालोचयति ? - 'व्यापार' गृहस्थायाः सम्बन्धिनं, तथा 'संसृष्टम्' उदकार्द्रादि, इतरं असंसृष्टं किं तत् ? - करं संसृष्टमसंसृष्टं च उदकेन, तथा 'मात्रकं' गृहस्थसत्कं कुण्डेलिकादि उदकसंसृष्टमसंसृष्टं चेति, एतदालोचयेत् । श्री जोध- त्थु નિર્યુક્તિ भाग-२ - णं स व स्स 11 436 11
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy