________________
भ२
५। थाय
श्रीमोध-त्थु
નિર્યુક્તિ
ભાગ-૨
॥ ५७॥
EFFOR
वृत्ति : यस्मादेते दोषास्तस्मात् - ओ.नि. : अव्वक्खित्ताउत्तं उवसंतमुवट्ठिअं च नाऊणं ।
अणुन्नवित्तु मेहावी आलोएज्जा सुसंजए ॥५१७॥ ओ.नि.भा. : कहणाइ अवक्खित्ते कोहाइ अणाउले तदुवउत्ते ।
संदिसहत्ति अणुन्नं काऊण विदिन्नमालोए ॥२६८॥ धर्मकथादिनाऽव्याक्षिप्ते गुरौ आलोचयेत्, आयुक्तं-उपयोगतत्परं 'उपशान्तं' अनाकुलं गुरुं दृष्ट्वा 'उपस्थितं' उद्यतं च ज्ञात्वा, एवंविधं गुरुमनुज्ञाप्य मेधावी आलोचयेत् 'सुसंयतः' साधुः । इदानीमेतामेव गाथां व्याख्यानयन् भाष्यकृदाह-धर्मकथादिनाऽव्याक्षिप्ते क्रोधादिभिरनाकुले तदुपयुक्ते-भिक्षालोचनोपयुक्ते च 'संदिसहत्ति अणुन्नं काऊण' संदिशत आलोचयामीत्येवमनुज्ञां कृत्वा मार्गयित्वेत्यर्थः, 'विदिण्ण'त्ति आचार्येण विदिन्नायामनुज्ञायां भणत इत्येवंलक्षणायां तत आलोचयेत् ।
1439॥ ચન્દ્ર, : જે કારણથી આ બધા દોષો લાગે છે, તે કારણથી