SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ भ२ ५। थाय श्रीमोध-त्थु નિર્યુક્તિ ભાગ-૨ ॥ ५७॥ EFFOR वृत्ति : यस्मादेते दोषास्तस्मात् - ओ.नि. : अव्वक्खित्ताउत्तं उवसंतमुवट्ठिअं च नाऊणं । अणुन्नवित्तु मेहावी आलोएज्जा सुसंजए ॥५१७॥ ओ.नि.भा. : कहणाइ अवक्खित्ते कोहाइ अणाउले तदुवउत्ते । संदिसहत्ति अणुन्नं काऊण विदिन्नमालोए ॥२६८॥ धर्मकथादिनाऽव्याक्षिप्ते गुरौ आलोचयेत्, आयुक्तं-उपयोगतत्परं 'उपशान्तं' अनाकुलं गुरुं दृष्ट्वा 'उपस्थितं' उद्यतं च ज्ञात्वा, एवंविधं गुरुमनुज्ञाप्य मेधावी आलोचयेत् 'सुसंयतः' साधुः । इदानीमेतामेव गाथां व्याख्यानयन् भाष्यकृदाह-धर्मकथादिनाऽव्याक्षिप्ते क्रोधादिभिरनाकुले तदुपयुक्ते-भिक्षालोचनोपयुक्ते च 'संदिसहत्ति अणुन्नं काऊण' संदिशत आलोचयामीत्येवमनुज्ञां कृत्वा मार्गयित्वेत्यर्थः, 'विदिण्ण'त्ति आचार्येण विदिन्नायामनुज्ञायां भणत इत्येवंलक्षणायां तत आलोचयेत् । 1439॥ ચન્દ્ર, : જે કારણથી આ બધા દોષો લાગે છે, તે કારણથી
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy