________________
or
मा
श्री सोध- त्थु
નિર્યુક્તિ
भाग-२
तांश्चातिचारान् प्रतिसेवनानुलोम्येन यथैव प्रतिसेवितास्तेनैवानुक्रमेण कदाचिच्चिन्तयति, तथा 'वियडणाए 'ति विकटना - आलोचना तस्यां चानुलोमानेव चिन्तयति, एतदुक्तं भवति पढमं लहुओ दोसो पडिसेविओ पुणो वड्डो वड्डयरो, चिंतेइ एवमेव, ततश्च प्रतिसेवनायां अनुकूलम्, आलोचनायामप्यनुकूलमेव, यतः प्रथमं लघुको दोष आलोच्यते पुनर्बृहत्तरः पुनर्बृहत्तम इत्येष प्रथमो भङ्गक इति, अण्णो पडिसेवणाए अणुकूलो न उण विअडणा, ॥ ५३२ ॥ एतदुक्तं भवति - आसेविअं पढमं वड्डुं पुणो लहुअं पुणो वड्डुं पुणो वड्डयरं, चिंतेइ एवमेव, ततश्च प्रतिसेवनाया अनुकूलं म
स
स
ण
TT
न त्वालोचनायाः, यतस्तत्र प्रथमं लघुतर आलोच्यते पुनर्बृहत्तरः पुनर्बृहत्तम इत्येष द्वितीयो भङ्गकः, अण्णो पडिसेवणाए अणणुकूलो आलोयणाए पुण अनुकूलो, एतदुक्तं भवति - अड्डवियड्डा पडिसेविआ चिंतेइ पुण आलोयणाणुकूलेणं, भ एसो तइओ भंगो, अण्णे उण पडिसेवणाएवि अणणुकूलो आलोयणाएवि अणणुकूलो, एतदुक्तं भवति - "पढमं वड्डो भ पडिसेविओ पुणो लहुओ पुणो वड्डो पुणो वड्डयरो, चिंतेइ पुण जं जहा संभर, पढमं वड्डो पुणो लहुओ पुणो वड्डो yasa एवं अड्डवियङ्कं चिंतंतस्स ण पडिसेवणाणुकूलो णालोयणाणुकुलो, एस चउत्थो, एसो य वज्जेयव्वो । इदानीममुमेवार्थं गाथार्द्धेनोपसंहरन्नाह - 'पडिसेववियडणाए य होंति एत्थंपि चउभंगा' ( एत्थ उ चउरो भवे भंगा) इदं व्याख्यातमेवेति ।
चन्द्र. : ओधनियुक्ति-५१५: टीडार्थ : हवे खतियारी तिववाना मे प्रहार छे. (१) झ्यारेड जे साधु के रीते पोते
ण
णं
स्स
11 432 11