SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ यो श्री जोध- त्थु નિર્યુક્તિ भाग-२ पुदिट्ठे ठाणे ठाउं चउरंगुलंतरं काउं । मुहपोत्ति उज्जुहत्थे वामंमि य पायपुंछणयं ॥५१३॥ काउस्सग्गंमि ठिओ चिंते समुयाणिए अईयारे । जा निग्गमप्पवेसो तत्थ उ दोसे मणे कुज्जा ॥५१४॥ उभयतो चतुर्भिरङ्गुलैरधो जानुनी अप्राप्तश्चोलपट्टको यथा भवति तथा नाभिं चोपरि चतुर्भिरङ्गुलैर्यथा न स्पृशति, बाहुकूर्पराभ्यां धृतं करोति 'पट्टकं ' चोलपट्टकं पडलं वा उभयकूर्परधृतं करोति, यदा चोलपट्टकः सच्छिद्रो भवति तदा भ पटलं गृह्णाति । पूर्वोद्दिष्टमेव कायोत्सर्गस्थानं तस्मिन् स्थित्वा, तथा पादस्य पादस्य चान्तरं चतुरङ्गुलं कृत्वा मुखवस्त्रिकां च दक्षिणहस्ते कृत्वा वामहस्ते च पादपुञ्छनकं - रजोहरणं कृत्वा कायोत्सर्गेण तिष्ठति । पुनश्च कायोत्सर्गे च स्थितश्चिन्तयेत्, ‘सामुदानिकानतिचारान्' भिक्षातिचारानित्यर्थः, कस्मादारभ्य चिन्तयत्यतिचारान् ? - निर्गमादारभ्य ओ यावत्प्रवेशो वसतौ जातः, अस्मिन्नन्तराले तत्र ये दोषा जातास्तान् 'मनसि करोति' स्थापयति चेतसि ॥ ॥ ५३० ॥ म ओ.नि. : ચન્દ્ર. : હવે ભાષ્યકાર આ જ ગાથાનું વ્યાખ્યાન કરતા કહે છે. ઓઘનિર્યુક્તિ-ભાષ્ય-૨૬૬, ઓઘનિર્યુક્તિ-૫૧૩-૫૧૪ : ટીકાર્થ : નીચે ચાર અંગુલ વડે ઢીંચણને ન પામેલો એવો स स्स 11 430 11
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy