________________
यो श्री जोध- त्थु
નિર્યુક્તિ
भाग-२
पुदिट्ठे ठाणे ठाउं चउरंगुलंतरं काउं । मुहपोत्ति उज्जुहत्थे वामंमि य पायपुंछणयं ॥५१३॥ काउस्सग्गंमि ठिओ चिंते समुयाणिए अईयारे । जा निग्गमप्पवेसो तत्थ उ दोसे मणे कुज्जा ॥५१४॥
उभयतो
चतुर्भिरङ्गुलैरधो जानुनी अप्राप्तश्चोलपट्टको यथा भवति तथा नाभिं चोपरि चतुर्भिरङ्गुलैर्यथा न स्पृशति, बाहुकूर्पराभ्यां धृतं करोति 'पट्टकं ' चोलपट्टकं पडलं वा उभयकूर्परधृतं करोति, यदा चोलपट्टकः सच्छिद्रो भवति तदा भ पटलं गृह्णाति । पूर्वोद्दिष्टमेव कायोत्सर्गस्थानं तस्मिन् स्थित्वा, तथा पादस्य पादस्य चान्तरं चतुरङ्गुलं कृत्वा मुखवस्त्रिकां च दक्षिणहस्ते कृत्वा वामहस्ते च पादपुञ्छनकं - रजोहरणं कृत्वा कायोत्सर्गेण तिष्ठति । पुनश्च कायोत्सर्गे च स्थितश्चिन्तयेत्, ‘सामुदानिकानतिचारान्' भिक्षातिचारानित्यर्थः, कस्मादारभ्य चिन्तयत्यतिचारान् ? - निर्गमादारभ्य ओ यावत्प्रवेशो वसतौ जातः, अस्मिन्नन्तराले तत्र ये दोषा जातास्तान् 'मनसि करोति' स्थापयति चेतसि ॥
॥ ५३० ॥ म
ओ.नि. :
ચન્દ્ર. : હવે ભાષ્યકાર આ જ ગાથાનું વ્યાખ્યાન કરતા કહે છે.
ઓઘનિર્યુક્તિ-ભાષ્ય-૨૬૬, ઓઘનિર્યુક્તિ-૫૧૩-૫૧૪ : ટીકાર્થ : નીચે ચાર અંગુલ વડે ઢીંચણને ન પામેલો એવો
स
स्स
11 430 11