________________
खोटका यदि ऊना अधिका वा क्रियन्ते ततोऽशुद्धता भवति, प्रमार्जना च नवसङ्ख्यया यद्यूना अधिका वा श्री भोध- न्यु AL क्रियते ततोऽशुद्धता भवति, वेलायां च न्यूनायामधिकायां वा प्रत्युपेक्षणायां क्रियमाणायामशुद्धा भङ्गका भवन्ति । નિર્યુક્તિ मागरण एवं च ते न्यूनाधिका भवन्ति विज्ञेयाः । आह-वेलायां न्यूनाधिकायां प्रत्युपेक्षणायां क्रियमाणायां दोष उक्तस्तत्कस्यां
पुनर्वेलायां प्रत्युपेक्षणा कर्त्तव्या ?, तत्र केचनाहुः-'अरुणावासग पुव्वं' अरुणादावश्यकं पूर्वमेव कृत्वा ततः ॥४२॥ अरुणोद्गमनसमये -प्रभास्फुटनवेलायां प्रत्युपेक्षणा क्रियते १, अपरे त्वाहुः-अरुणोद्गमे सति -प्रभायां स्फुटितायां
सत्यामावश्यकं 'पूर्वं' प्रथमं कृत्वा ततः प्रत्युपेक्षणा क्रियते २, अन्ये त्वाहुः-'परोप्परं'त्ति परस्परं यदा मुखानि विभाव्यन्ते तदा प्रत्युपेक्षणा क्रियते ३, अन्ये त्वाहुः-'पाणिपडिलेहा' यस्यां वेलायां पाणिरेखा दृश्यन्ते तस्यां वेलायां भ प्रत्युपेक्षणा क्रियते ४ ।
यन्द्र. : हवे ते अशुद्ध सात मin हेपाऽया. ते मा प्रभारी थाय.
ઓઘનિર્યુક્તિ-૨૭૦: ટીકાર્થ : ખોટક જો ઓછા કે વધારે કરાય, તો પ્રતિલેખનની અશુદ્ધતા થાય. પ્રમાર્જના જો નવ સંખ્યા કરતા ઓછી કે વધારે કરાય તો પણ અશુદ્ધતા થાય. તથા ન્યૂન વેળામાં (એટલે કે શાસ્ત્રમાં બતાવેલા સમય કરતા વહેલી) પ્રતિલેખના કરવામાં કે પછી અધિકળામાં (એટલે કે શાસ્ત્રમાં બતાવેલા સમય કરતા મોડી) પ્રતિલેખન કરવામાં અશુદ્ધ ભાંગાઓ થાય છે.
हा
॥४२॥
44