SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ श्रीमोध-त्थु ચી જ છે, એટલે તેમાં કોઈ નિરૂપણ કરવાની જરૂર નથી. અહીં તો મિશ્ર અને સચિત્તનો અધિકાર છે. એટલે તે બેનું નિરૂપણ નિર્યુક્તિ કરવું. ભાગ-૨ वृत्ति : इदानीं मिश्रसच्चित्तसस्निग्धे हस्ते सति ग्रहणविधिं प्रतिपादनायाह - ॥४८५॥ ओ.नि. : पव्वाण किंचि अव्वाणमेव किंचिच्च होअणव्वाणं । पाएण हि तं सव्वं एक्वेक्कहाणी य वुड्डी य ॥४९०॥ तत्र हस्ते सस्निग्धं किञ्चित् प्रम्लानं - मनाक्शुष्कं तथा 'अव्वाणं'ति आव्यानमुद्वानं किञ्चित्स्निग्धं 'किञ्चिच्च होअणुव्वाणं 'ति किञ्चिच्च स्निग्धमनाव्यानमनुद्वानं च, त्रिविधमप्येतत्सर्वं प्रायेण सस्निग्धमुच्यते, एवमेतद्विभाव्य तत एकैकशुष्कभागवृद्ध्या ग्रहणं कर्त्तव्यं पूर्वानुपूर्व्या, तथा एकैकशुष्कभागहान्या पश्चानुपूर्व्या गृह्णाति भिक्षां । ચન્દ્ર.: હવે મિશ્ર અને સચિત્ત સસ્નિગ્ધ હોય, તો તેમાં ગોચરી ગ્રહણ કરવાની જે વિધિ છે, તેનું પ્રતિપાદન કરતા मोधनियुक्ति-४८० : मामiत्री-हताना यम सस्नि छोय छ, ते त्र 12 . (१) US सस्नि५ वीnony 84E
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy