SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ श्री मोधનિર્યુક્તિ ભાગ-૨ ॥ ४८५॥ તેથી પાત્રામાં પડેલો પિંડ જોવો જોઈએ. पतित द्वार गयु. वृत्ति : इदानीं गुरुकद्वारप्रतिपादनायाह - ओ.नि. : उक्खेवे निक्खेवे महल्लया लुद्धया वहो दाहो । अचियत्ते वोच्छेओ छक्कायवहो य गुरुमत्ते ॥४८४॥ यत्पाषाणादिघट्टनं दत्तं तस्योत्क्षेपे सति निक्षेपे वा-मोक्षणे सति तस्य गृहस्थस्य कटिभङ्गो वा पादस्योपरि पतनं वा भवति 'महल्लया' इति महत्प्रमाणं वा तद्गृहस्थभाजनं तस्योत्क्षेपे निक्षेपे सति दोषा भवन्ति, अथवा 'महल्ल्या' इति महता भाण्डकेन दीयतामित्येवं कदाचिदसौ साधुर्भणति, ततश्चैवं लुब्धता साधोरुपजायते, तथा वधश्च-तस्यैव साधोः पादस्योपरि पतितेन भाण्डकेन वधो भवति, गृहस्थस्य वा पादस्योपरि पतितेन वधो भवति, तथा 'दाहो 'त्ति दाहो वा भवति यदि तदुष्णं भण्डकं भवति, अचियत्तं वा भवति तस्यैव गृहस्थस्य तद्गृहपतेर्वा 'अचियत्तं वा' अप्रीतिर्वा भवति, महाप्रमाणकेन भण्डकेन दीयमाने सति व्यवच्छेदो वा तद्रव्यस्यान्यद्रव्यस्य वा भवति, षट्कायवधश्च भण्डकपतने सति भवति, एवं गुरुके भण्डके एते दोषा भवन्ति । FEED FORE ॥४८५॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy