SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ BER श्रीमोध-त्यु नियुति ભાગ-૨) ॥४८॥ २. वगैरे खोय...) માટે પાત્રામાં પડેલા પિંડને છૂટો છૂટો કરીને જોવો જોઈએ. वृत्ति : अथवाऽनाभोगेन कदाचित्तत्र सुवर्णादि स्थापयित्वा ददाति, एतदेवाह - ओ.नि. : अणभोगेण भएण व पडिणी उम्मीस भत्तपाणंमि । दिज्जा हिरण्णमाई आवज्जणसंकणादितु ॥४८३॥ अनाभोगेन ददाति-तन्दुलादिमध्ये व्यवस्थितं सुवर्णादि पुनश्च रन्धयित्वा तद्ददात्यनाभोगेन प्रदानं भवति, भयेन वा ददाति, कथं ?, कयापि कस्यचित्सत्कं सुवर्णमपहृतं पुनश्च प्रत्याकलिता सती कलिकलङ्कभयात्साधोर्वेष्टयित्वा ओदनादिना ददाति, प्रत्यनीकत्वेन वा 'उन्मिय' एकीकृत्य भक्तपानादिना सह हिरण्यादि ददाति, ततश्च "तस्य साधोरेतहोषं विनाऽपि यदि न निरूपयति ततः 'आवज्जणं'ति आवर्जनं पूर्वोक्तं संयमविराधनादिदोषाणां भवति, प्रमादपरत्वात्तस्य, तथा शङ्कना-दृष्टे तस्मिन् सुवर्णादौ राजप्रभृतीनां शङ्का भवति, यदुत न विद्मः किं तावदयं साधुरेवंविधः आहोस्विद्भिक्षादातेति । तस्मात्पतितः सन् पिण्डो निरूपणीयः । इत्युक्तं पतितद्वारं, ॥४८॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy