SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ f श्री मोघ ओ.नि. : पसिढिल पलंब लोला एगामोसा अणेगरूवधुणणा । નિર્યુક્તિ , कुणइ पमाणपमायं संकिए गणणोवगं कुज्जा ॥२६८॥ ભાગ-૨ - पसिढिलं-दृढं न गृहीतं 'पलंब'त्ति प्रलम्बमानाञ्चलं एकान्ते गृहीतं ततश्च प्रलम्बते, 'लोला' इति भूमौ लोलते सहस्ते वा पुनः पुनर्लोलयति प्रत्युपेक्षयन् । 'लोलत्ति गयं, 'एगामोस'त्ति मज्झे गहिऊण हत्थेहिं वत्थं घसंतो ॥ ३२॥ म ण तिभागावसेसं जाव नेइ दोहि वा पासेहिं जाव गिण्हणा इत्यर्थः । अहवा तिहिं अंगुलीहि घेत्तव्वं तं एक्काए चेव गिण्हइ, स्स अहवा ‘णेगामोसा' इति केचित्पठन्ति, तत्र न एके आमर्शाः अनेकामर्शा अनेकस्पर्शा इत्यर्थः । 'अणेगरूवधुणण'त्ति स्स अणेगपगारं कंपेइ, अथवा अणेगाणि वत्थाणि एगओ काऊण धुणइ । तथा 'कुणइ पमाणपमाय'त्ति पुरिमेषु खोटकेषु - ग वा यत्प्रमाणमुक्तं तत्र प्रमादं करोति, एतदुक्तं भवति-तान् पुरिमादीन् न्यूनानधिकान् वा करोति, 'संकिते गणणोवगं ग कुज्जत्ति शङ्किता चासौ गणना च शङ्कितगणना तां शङ्कितगणनामुपगच्छति या प्रत्युपेक्षणा सा शङ्कितगणनोपगा, तामेवंगुणविशिष्टां न कुर्यात्, एतदुक्तं भवति-पुरिमादयः शङ्किता-न जानाति कियन्तो गता इति ततो गणनां करोति, अथवाऽनाभोगात् शङ्किते सति गणनोपगां-गणनामुपगच्छतीति गणनोपगा तां गणनोपगां-गणनायुक्तां प्रत्युपेक्षणां करोति पुरिमादीन् गणयन्नित्यर्थः । द्वारगाथेयम्, ॥३२॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy