________________
f
श्री मोघ
ओ.नि. : पसिढिल पलंब लोला एगामोसा अणेगरूवधुणणा । નિર્યુક્તિ ,
कुणइ पमाणपमायं संकिए गणणोवगं कुज्जा ॥२६८॥ ભાગ-૨
- पसिढिलं-दृढं न गृहीतं 'पलंब'त्ति प्रलम्बमानाञ्चलं एकान्ते गृहीतं ततश्च प्रलम्बते, 'लोला' इति भूमौ लोलते
सहस्ते वा पुनः पुनर्लोलयति प्रत्युपेक्षयन् । 'लोलत्ति गयं, 'एगामोस'त्ति मज्झे गहिऊण हत्थेहिं वत्थं घसंतो ॥ ३२॥ म
ण तिभागावसेसं जाव नेइ दोहि वा पासेहिं जाव गिण्हणा इत्यर्थः । अहवा तिहिं अंगुलीहि घेत्तव्वं तं एक्काए चेव गिण्हइ, स्स अहवा ‘णेगामोसा' इति केचित्पठन्ति, तत्र न एके आमर्शाः अनेकामर्शा अनेकस्पर्शा इत्यर्थः । 'अणेगरूवधुणण'त्ति स्स
अणेगपगारं कंपेइ, अथवा अणेगाणि वत्थाणि एगओ काऊण धुणइ । तथा 'कुणइ पमाणपमाय'त्ति पुरिमेषु खोटकेषु - ग वा यत्प्रमाणमुक्तं तत्र प्रमादं करोति, एतदुक्तं भवति-तान् पुरिमादीन् न्यूनानधिकान् वा करोति, 'संकिते गणणोवगं ग
कुज्जत्ति शङ्किता चासौ गणना च शङ्कितगणना तां शङ्कितगणनामुपगच्छति या प्रत्युपेक्षणा सा शङ्कितगणनोपगा, तामेवंगुणविशिष्टां न कुर्यात्, एतदुक्तं भवति-पुरिमादयः शङ्किता-न जानाति कियन्तो गता इति ततो गणनां करोति, अथवाऽनाभोगात् शङ्किते सति गणनोपगां-गणनामुपगच्छतीति गणनोपगा तां गणनोपगां-गणनायुक्तां प्रत्युपेक्षणां करोति पुरिमादीन् गणयन्नित्यर्थः । द्वारगाथेयम्,
॥३२॥