SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ श्री मोध-त्यु નિર્યુક્તિ ભાગ-૨ ॥८६॥मा एतेषु न प्रवेष्टव्यं, इयं 'गणधरमेरा' इयं गणधरस्थितिस्ततश्चैतां मेरां प्रवेशेनातिक्रामन् विराधयति दर्शनादि । त यन्द्र. : ली पात में स्थापनाकोमा प्रवेश न ४२वो. भ3 - मोधनियुजित-४४२ : 2ीर्थ : स्थापनालो, ५७नुं घर, प्रीति २४नु घर, छिं५हनु ५२, सूतवाणु ५२... આ બધામાં પ્રવેશ ન કરવો. આ ગણધરોની મર્યાદા છે. તેથી આવા ઘરોમાં પ્રવેશ કરવા દ્વારા આ મર્યાદાને ઓળંગનારો સાધુ દર્શનાદિને વિરાધે છે. ओ.नि. : आह-प्रतिकृष्टकुलेषु प्रविशतो न कश्चित् षड्जीववधो भवति किमर्थं परिहार इति ?, उच्यते - ५५छक्कायदयावंतोऽवि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुंछिए पिंडगहणे य ॥४४३॥ सुगमा ॥ नवरम्-आहारनीहारौ यद्यगुप्तः सन् करोति, 'जुगुप्सितेषु' छिम्पकादिषु यदि पिण्डग्रहणं करोति ततो दुर्लभां बोधि करोतीति । ननु च ये इह जुगुप्सितास्ते चैवान्यत्राजुगुप्सितास्ततः कथं परिहरणं कर्त्तव्यं ? उच्यते - जे जहिं दुगुंछिया खलु पव्वावणवसहिभत्तपाणेसु । जिणवयणे पडिकुट्ठा वज्जेयव्वा पयत्तेण ॥४४४॥ - ॥८६॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy