SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ - कथिते सति ततस्तेषामेव-श्रमणादीनां 'आलयं' आवासं गच्छेत् । ततस्तेषां आलयं प्राप्य किं करोति ? इत्याह - श्रीभोध-त्यु નિર્યુક્તિ . समणुण्णेसु पवेसो बाहिं ठवेऊण अन्न किइकम्मं । ભાગ-૨ खग्गूडोसन्नेसु ठवणा उच्छोभवंदणयं ॥४३५॥ यदि हि ते समनोज्ञाः-एकसामाचारीप्रतिबद्धास्ततस्तेषां मध्ये प्रविशति, अन्ये-असमनोज्ञा भवन्ति यदि, ततो ॥ ३८६॥ ण बाह्यत उपकरणं स्थापयित्वा प्रविश्य 'कृतिकर्म' द्वादशावर्त्तवन्दनं ददाति, अथ ते संविग्नपाक्षिका अवसन्ना भवन्ति स ततो बहिर्व्यवस्थित एव वन्दनं कृत्वाऽबाधां पृच्छति, अथ ते 'अवसन्नाः' खग्गूडप्रायास्ततो बहिरेवोपकरणं स्थापयित्वा | | पुनश्च प्रविश्य तेषामुच्छोभवन्दनं करोति । ચન્દ્ર. આ રીતે સાધુ બે પાત્રાને પ્રત્યુપેશીને ગામમાં પ્રવેશે, ત્યારે ક્યારેક શ્રમણ વગેરેને જુએ, અને તો પછી તેમને " PEHSEBF RP CTOR ओ पूछे. मे४ वात - मोधनियुमित-४३४ : टार्थ : साधु, साध्वी, श्रा, गृहस्थ 3 अन्यतार्थ - संन्यासी बने बहाने पूछे એટલે કે આ બધા બહાર દેખાય તો જોઈને પૃચ્છા કરે કે “અહીં સાધુઓ છે?” વી for ॥3८६॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy