________________
- कथिते सति ततस्तेषामेव-श्रमणादीनां 'आलयं' आवासं गच्छेत् । ततस्तेषां आलयं प्राप्य किं करोति ? इत्याह - श्रीभोध-त्यु નિર્યુક્તિ
. समणुण्णेसु पवेसो बाहिं ठवेऊण अन्न किइकम्मं । ભાગ-૨
खग्गूडोसन्नेसु ठवणा उच्छोभवंदणयं ॥४३५॥
यदि हि ते समनोज्ञाः-एकसामाचारीप्रतिबद्धास्ततस्तेषां मध्ये प्रविशति, अन्ये-असमनोज्ञा भवन्ति यदि, ततो ॥ ३८६॥
ण बाह्यत उपकरणं स्थापयित्वा प्रविश्य 'कृतिकर्म' द्वादशावर्त्तवन्दनं ददाति, अथ ते संविग्नपाक्षिका अवसन्ना भवन्ति स ततो बहिर्व्यवस्थित एव वन्दनं कृत्वाऽबाधां पृच्छति, अथ ते 'अवसन्नाः' खग्गूडप्रायास्ततो बहिरेवोपकरणं स्थापयित्वा | | पुनश्च प्रविश्य तेषामुच्छोभवन्दनं करोति ।
ચન્દ્ર. આ રીતે સાધુ બે પાત્રાને પ્રત્યુપેશીને ગામમાં પ્રવેશે, ત્યારે ક્યારેક શ્રમણ વગેરેને જુએ, અને તો પછી તેમને
" PEHSEBF
RP CTOR
ओ पूछे.
मे४ वात -
मोधनियुमित-४३४ : टार्थ : साधु, साध्वी, श्रा, गृहस्थ 3 अन्यतार्थ - संन्यासी बने बहाने पूछे એટલે કે આ બધા બહાર દેખાય તો જોઈને પૃચ્છા કરે કે “અહીં સાધુઓ છે?”
વી
for
॥3८६॥