________________
प्रतिपादितास्तथैवात्रापि न्याय्याः, अत्र च तरुणं स्त्रीपुंनपुंसकं मध्यम स्त्रीपुंनपुंसकं स्थविरं स्त्रीपुंनपुंसकमिति । एवं श्रीभोध-त्यु નિર્યુક્તિ
पृष्ट्वा यदि तत्र भिक्षावेला तत्क्षण एव, ततः को विधिरित्यत आह - भाग-२
पायपमज्जणपडिलेहणा य भाणदुग देसकालंमि । ॥ ३८॥ म
___ अप्पत्तेऽविय पाए पमज्ज पत्ते य पायदुगं ॥४३३॥ तत्र हि ग्रामासन्ने उपविश्य पादप्रमार्जनं करोति, किं कारणं?, तत्पादरजः कदाचित्सचित्तं भवति कदाचिन्मिश्रं स्स लग्नं भवेत्, ग्रामे च नियमादचित्तं रजोऽतः प्रमार्जयति, पुनश्च प्रत्युपेक्षणां करोति पात्रद्वितयस्य पतद्गृहस्य मात्रकस्य
च, एवं 'देशकाले' भिक्षावेलायां प्राप्तायां करोति, अथाद्यापि न भवति भिक्षाकालस्ततस्तस्मिन्नप्राप्ते भिक्षाकाले पादौ ग प्रमाष्टि, ततस्तावदास्ते यावद्भिक्षाकालः प्राप्तः, ततस्तस्मिन् प्राप्ते सति तस्यां वेलायां पात्रद्वितयं प्रत्युपेक्षत इति ।
यन्द्र. : मोधनियुति-४३२ :डा : भागण युगनी = धुसरी मात्रा = प्रभाए। =
साथ 26 भीनने જોતો અન્ય ગામમાં જઈને બહાર રહીને પૃચ્છા કરે કે શું આ ગામમાં ભિક્ષાનો સમય થઈ ગયો છે? કે નહિ ?”
प्रश्न : भा २७ औने ? ઉત્તર : તરુણ, મધ્યમ અને સ્થવિર ત્રણ પ્રકારના લોક હોય. એકેક પાછા ત્રણ પ્રકારના હોવાથી કુલ નવ પૃચ્છા કરવી.
॥३८
॥