SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ण मो श्री जोध- त्थु णं નિર્યુક્તિ भाग-२ ओ.नि. : भ सो आपुच्छि अण्णाओ सग्गामे हिंड अहव परगामे । सग्गामे सइ काले पत्ते ( इत्तो ) परगामि वोच्छामि ॥४३१॥ ण मो 프 स म ।। ३८१ ।। म आपुच्छणा णाम 'संदिसह उवओगं करेमि त्ति, बितिया पडिपुच्छणा - किह गिण्हामित्ति, गुरू भाइ - तहत्ति, यथा पूर्वसाधवो गृह्णन्तीत्यर्थः एवमसौ अनेन क्रमेण प्रच्छने कृते सत्यनुज्ञात आवश्यकीं कृत्वा यस्य च योग ण इत्येवमभिधाय निर्गत्य स्वग्रामे हिण्डते, अथवा 'परग्रामे' समीपग्रामे तत्र स्वग्रामे यदि हिण्डते ततः 'सति काले' ण स्स प्राप्तायां भिक्षावेलायामित्यर्थः, इदानीं परग्रामे वक्ष्यामि हिण्डतो विधिम्, जी प्रतिपृछा छे. कह गिण्हामि (ई बेशुं ? मे आपसे पुछीओ छीओ.) ગુરુ કહે તાત્તિ એટલે કે જે રીતે પૂર્વના સાધુઓ એ ગ્રહણ કરેલું છે તે પ્રમાણે ગ્રહણ કરજો . खामखा अडारे पृथ्छा उराये छतें गुरु वडे रभ अपायेलो साधु स्थंडिल मात्राहिनी शंका राणीने "यस्य योगः" भे પ્રમાણે કહીને નીકળીને પોતાના ગામમાં અથવા પરગામમાં એટલે કે નજીકના ગામમાં ફરે. स्थ णं यन्द्र : योधनियुक्ति-४३१ : टीडार्थ: आपृच्छा भेटले } "२४ खायो, हुं उपयोग उरुं" या प्रमाणे अहेवु ते भ (सवारे आहेश मांगी छीओ 3 ईच्छकारेण संदिसह भगवन् ! “उपयोग रुं” मे आहेश ४ मा सम४वो.) ग व ओ ᄑ हा at 11 329 11
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy