SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ण 27 તેમાં ભિક્ષામાં ઉપયોગ આપતા સાધુએ પ્રાણાતિપાતનું સંરક્ષણ તો કરી જ દીધું ગણાય. वृत्ति: इदानीं द्वितीयमहाव्रतयतनां प्रतिपादनायाह ( प्रतिपादयन्नाह ) - ओ.नि. : विंटल पुट्ठो न याणे आइन्नादीवि वज्जए ठाणे । सुद्धं गवेस उंछं पंचऽइयारे परिहरंतो ॥४२६॥ वेण्टलं - निमित्तादि पुष्टः सन्नेवं भणति न जान इति एवं भणता द्वितीयमहाव्रतयतना कृता भवति । इदानीं तृतीयमहाव्रतयतनां दर्शयन्नाह - 'आइण्णादीवि वज्जए ठाणे' तत्र भिक्षार्थं प्रविष्ट आकीर्णादिस्थानं परिवर्जयेत्, यत्र भ हिरण्यादि विक्षिप्तमास्ते तदाकीर्णस्थानं तच्च साधुना वर्जनीयं, एवं तृतीयमहाव्रतयतना कृता भवति । इदानीं पञ्चममहाव्रतयतनां प्रतिपादयन्नाह 'शुद्धम्' उद्गमादिदोषरहितं 'गवेषयति' अन्वेषयति 'उञ्छं' भक्तं पञ्चाप्यतीचारान् रक्षन् । उक्ता पञ्चममहाव्रतयतना, चतुर्थमहाव्रतयतना तूक्तैव । 'इत्थिग्गहणे धम्मं' इत्येवमादिना, उक्ता सङ्घाटकयतना, श्री सोध- त्थु નિર્યુક્તિ लाग-२ स ॥ ३७० ॥ म ण T स्स ચન્દ્ર. : હવે બીજા મહાવ્રતની યતનાનું પ્રતિપાદન કરતા કહે છે. ઓઘનિર્યુક્તિ-૪૨૬ : ટીકાર્થ : ગૃહસ્થો નિમિત્ત વગેરેની પૃચ્છા કરે તો સાધુ આ પ્રમાણે બોલે કે “હું જાણતો નથી” આ પ્રમાણે બોલતા સાધુએ બીજા મહાવ્રતની યતના કરેલી ગણાય. णं म हा 11 390 11 ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy