________________
ण
27
તેમાં ભિક્ષામાં ઉપયોગ આપતા સાધુએ પ્રાણાતિપાતનું સંરક્ષણ તો કરી જ દીધું ગણાય. वृत्ति: इदानीं द्वितीयमहाव्रतयतनां प्रतिपादनायाह ( प्रतिपादयन्नाह ) - ओ.नि. : विंटल पुट्ठो न याणे आइन्नादीवि वज्जए ठाणे । सुद्धं गवेस उंछं पंचऽइयारे परिहरंतो ॥४२६॥
वेण्टलं - निमित्तादि पुष्टः सन्नेवं भणति न जान इति एवं भणता द्वितीयमहाव्रतयतना कृता भवति । इदानीं तृतीयमहाव्रतयतनां दर्शयन्नाह - 'आइण्णादीवि वज्जए ठाणे' तत्र भिक्षार्थं प्रविष्ट आकीर्णादिस्थानं परिवर्जयेत्, यत्र भ हिरण्यादि विक्षिप्तमास्ते तदाकीर्णस्थानं तच्च साधुना वर्जनीयं, एवं तृतीयमहाव्रतयतना कृता भवति । इदानीं पञ्चममहाव्रतयतनां प्रतिपादयन्नाह 'शुद्धम्' उद्गमादिदोषरहितं 'गवेषयति' अन्वेषयति 'उञ्छं' भक्तं पञ्चाप्यतीचारान् रक्षन् । उक्ता पञ्चममहाव्रतयतना, चतुर्थमहाव्रतयतना तूक्तैव । 'इत्थिग्गहणे धम्मं' इत्येवमादिना, उक्ता सङ्घाटकयतना,
श्री सोध- त्थु
નિર્યુક્તિ लाग-२
स
॥ ३७० ॥ म
ण
T
स्स
ચન્દ્ર. : હવે બીજા મહાવ્રતની યતનાનું પ્રતિપાદન કરતા કહે છે.
ઓઘનિર્યુક્તિ-૪૨૬ : ટીકાર્થ : ગૃહસ્થો નિમિત્ત વગેરેની પૃચ્છા કરે તો સાધુ આ પ્રમાણે બોલે કે “હું જાણતો નથી” આ પ્રમાણે બોલતા સાધુએ બીજા મહાવ્રતની યતના કરેલી ગણાય.
णं
म
हा
11 390 11
॥