SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ દોષો ન લાગે.) ભિક્ષાવિશુદ્ધિ દ્વાર પૂર્ણ થયું. श्रीमोध-त्यु नियुति वृत्ति : इदानीं 'महव्वय'त्ति व्याख्यायते - ભાગ-૨ ओ.नि.भा. : पाणिवहो तिसु गहणे पउंजणे कोंटलयस्स बितियं तु । ॥ 33८॥ म तेणं उच्छुद्धाई परिग्गहोऽअणेसणग्गहणे ॥२२१॥ त्रिषु गृहेषु यौगपद्यागतां भिक्षां यदा गृह्णाति तदा प्राणिवधः कृतो भवति, ततश्च प्रथमव्रतभङ्गः, तथाऽसौ एकाकी कौटिलं ज्योतिषं निमित्तं वा प्रयुक्ते, तत्र चानृतस्य नियमेनैव सम्भवो यतस्तत्रोपघातकरमवश्यमुच्यते, उपघातजनकं भ चानृतम् तदुच्चारणे द्वितीयव्रतभङ्गः । तेणं उच्छुद्धाई' अथ तत्र गृहे एकाकी प्रविष्टः सन् उच्छुद्धं-विक्षिप्तं हिरण्यादि पश्यति ततश्च तद्गृह्णाति, एकाकिनो मोहसंभवात्, 'तेणं'ति ततः स्तैन्यदोषस्तृतीयव्रतभङ्ग इत्यर्थः, तथा कदाचिदेकाकी ग अनेषणीयमपि गृह्णीयात्, ततस्तस्मिन्ननेषणीये गृहीते परिग्रहकृतो दोषश्चतुर्थः, चतुर्थव्रतमत्र पृथग् नोक्तं, मध्यमतीर्थकराणां परिग्रह एव तस्यान्तर्भावात्, किल नापरिगृहीता स्त्री भुज्यत इति, यन्द्र. वे महाव्रत वारनुं व्याण्यान राय छे. ઓઘનિર્યુક્તિ-ભાષ્ય-૨૨૧ : ટીકાર્થ : એકલો સાધુ ત્રણ ઘરોમાં એક સાથે આવેલી ભિક્ષાને જો ગ્રહણ કરે તો એ સાધુ ૩૩૮.
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy