SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ण मो गिहवई घरे अच्छति, तओ पसरे साहू आगओ, तं दट्ठूण य गिहवई इमं भणिज्जा- अहो मे अद्दागमिव अधिट्ठाणं दिट्ठ, अमंगलं चासौ गृहपतिर्मन्यते साधुदर्शनं, ततश्चैवं ओहावणा-परिभवो हवइ, तथा ख्रिसणा वा भवति, जहा एते पोट्टपूरणत्थमेव पव्वइया, आहणणा वा पंते- प्रान्तविषये भवति । एते तावत्प्रत्यूषस्येव प्रविशतो दोषा उक्ताः । 'फिडिए 'त्ति अथापगतायां अतिक्रान्तायामर्द्धपौरुष्यां भिक्षार्थं प्रविशति ततश्च यदि भद्रको भवति तत एवं ब्रवीति॥ ३२७ ॥ म यदुत अद्यदिवसादारभ्य यथा इयंती वेला राद्धस्य भक्तस्य भवति तथा कर्त्तव्यं ततश्च उद्गमदोषः - आधाकर्मादिदोषः, णं स श्री खोध- त्थु નિર્યુક્તિ भाग-२ ण 'ठवियत्ति अथवा यदुद्धरितं तत्त्वयाऽद्यदिवसादारभ्य साध्वर्थं स्थापनीयं ततश्चैवं स्थापनादयो दोषा भद्रकविषया भवन्ति, अथासौ गृहपतिर्भद्रको न भवति ततः 'चारी' इति ततश्चासौ वेलायां अतिक्रान्तायां भिक्षार्थं प्रविष्टे एवं प्रान्तो भ ब्रवीति यदुतायं चारी = भण्डिकः कश्चिद् अन्यथा कोऽयं भिक्षाकाल इति, नायं प्रत्यूषकालो नापि मध्याह्नकाल इति । 'किलिस्साय'त्ति तथा अवेलायां भिक्षानिमित्तं प्रविष्टस्य क्लेश एव पर्यटनजनितः परं न तु भिक्षाप्राप्तिः, तम्हा ओ दोसीणवेलाए चेव उयरेयव्वं । ק ચન્દ્ર. ઃ જે ગૃહસ્થ સાધુ પ્રત્યે સદ્ભાવવાળો ન હોય, તો પછી તેના વડે કયા દોષો કરાય ? એ દોષોનું કથન કરવા માટે કહે છે. स्म म at ઓઘનિયુક્તિ-ભાષ્ય-૨૧૫ : ટીકાર્થ : ગૃહસ્થ ઘરે છે. અને સવારે સાધુ આવ્યો. તેને જોઈને ગૃહસ્થ આમ બોલે કે म्स 1132911
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy