________________
श्रीमोध-त्यु
હવે સાગ શબ્દનું વ્યાખ્યાન કરાય છે. નિર્યુક્તિ
ક્યારેક ત્યાં કુતરો ઉભો હોય, અને તે કુતરો તે અક્ષને જીભથી ચાટતો હોય અને તેથી ત્યાં લેપ ગ્રહણ કરનારાને भाग-२ " આત્મોપઘાત અને પ્રવચનોપઘાત થાય. (કુતરો બચકુ ભરે તો આત્મોપઘાત. લોકો બોલે કે “સાધુઓ કુતરાએ ચાટેલું લે
छ... ते प्रत्यननो ७५यात.) वणी भयथा माता कुत२॥ 43 षटयनी हिंसा ५९ थाय. ॥ २८॥
वृत्ति : इदानीं 'जलपुढवि'त्ति व्याख्यायते, तत्राह - ओ.नि.भा. : जो चेव व हरिएसुं सो चेव गमो उ उदगपुढवीसु ।
संपाइमा तसगणा सामाए होइ चउभंगो ॥२०८॥ य एव हरितबीजेषु गमः-अधिगम उक्तः असावेवोदकपृथिव्योर्द्रष्टव्यः, एतदुक्तं भवति-यथा तत्र पदद्वयेन भङ्गका उपलब्धाः, एवमत्राप्युदकपृथिवीपदद्वयन भङ्गकाः कर्त्तव्याः । दारं । इदानीं 'संपातिम'त्ति व्याख्यायते, तत्राह-संपाइमा
तसगणा' संपातिमशब्देन त्रसगणा उच्यन्ते, ते यदि भवन्ति ततो लेपो न ग्राह्यः, तत्र च भङ्गचतुष्टयं भवति, तद्यथान संपातिमेसु अप्पा पइट्ठिओ भंडी वि पइट्ठिआ एगो १, तहा अप्पा संपातिमेसु पइट्ठिओ न भंडी पइट्ठिआ बीओ २, अप्पा वी न पइट्टिओ भंडी तु पइट्ठिआ तइओ ३, अप्पा न पइट्ठिओ न भंडी पइट्ठिआ चउत्थो ४, एसो सुद्धो । दारं । इदानी
FOTO
-॥२८॥