SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीमोघ-त्व थाय. નિર્યુક્તિ ભાગ-૨ ॥२८२॥ म वृत्ति : इदानीं 'वच्छे 'त्ति व्याख्यायते - ओ.नि.भा. : वच्छो भएण नासइ भंडिक्खोभेण आयवावत्ती । आया पवयण साणे काया य भएण नासंति ॥२०७॥ ४ यदि च तत्र वत्सक आसन्न एव भवति ततश्चासौ तं साधं दृष्ट्वा कदाचिद्भयेन नश्यति ततो नश्यन् कायान व्यापादयति । अथासौ तस्यामेव गन्त्र्यां बद्धस्ततोऽसौ भयेन नश्यन् गन्त्र्याः क्षोभं करोति तेन च 'भण्डिक्षोभेण' गन्त्रीक्षोभेण आत्मव्यापत्तिर्भवति । इदानीं 'साणे'त्ति व्याख्यायते कदाचित्तत्र श्वा तिष्ठति, स च तमक्षं जिह्वया लिखति ततश्च लेपं गृह्णत आत्मोपघातो भवति प्रवचनोपघातश्च, भयेन नश्यता कायाश्च विनाश्यन्ते । दारं । यन्द्र. : वे वच्छ शर्नु व्याण्यान राय छे. ઓઘનિર્યુક્તિ- ભાષ્ય-૨૦૭: ટીકાર્થઃ જો ત્યાં વાછરડો નજીકમાં જ હોય, તો સાધુને જોઈને કદાચ ભય પામી ભાગતો એ વાછરડો ગાડાના ક્ષોભને ઉત્પન્ન કરે અર્થાતું ગાડું ચંચળ બને. અને ગાડાના ક્ષોભ વડે સાધુને નુકશાન, હાનિ, મરણાદિ थाय. बERONE ||२८२॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy