________________
वृत्ति : इदानीं भावचलप्रतिपादनायाह - श्रीमोधमिति ओ.नि.भा. : भावचलं गंतुमणं गोणाई अंतराइयं तत्थ । ભાગ-૨
जुत्ते वि अंतरायं वित्तस चलणे य आयाए ॥२०६॥ ॥२८०॥ म
भावचलमुच्यते यच्छकटं गमनाभिमुखं वर्त्तते, तत्र च लेपं गृह्णतः 'गोणाई अंतराइयं 'ति-गवादीनां अंतरायं ण भवति, कथं ?, स कयाइ सगडपभू भद्दओ भवति ततो सो जाव साहू लेवं गेण्हइ ताव ते बइल्ले न जोएइ पच्छा ऊसूरे | जोतेति ततो ताणं बइल्लाणं पयट्टति काउं चारिं न दिति अग्गतो य जा चारी सा ऊसूरे पत्ता, एवं भावचले गिण्हंतस्स
अंतरायं हवइ । दारं । इदानीं 'जुत्ते 'त्ति व्याख्यायते, तत्राह-'जुत्ते वि अंतरायं' बलीवर्दयुक्तेऽपि शकटे एवमेवान्तरायं भवति । तथाऽयं च दोषः 'वित्तस चलणे य आयाए' ते बलीवर्दाः कदाचित्तं साधुं दृष्ट्वा वित्रसन्ति, ततश्च | गन्त्र्याश्चलने लेपं गृह्णत आत्मोपघातो भवति । दारं ।
ચન્દ્ર.: ભાવચલનું પ્રતિપાદન કરવા માટે કહે છે.
ઓઘનિર્યુક્તિ-ભાગ્ય-૨૦૬ : ટીકર્થ : જે ગાડું ગમન કરવાને અભિમુખ હોય, અર્થાત્ ગાડાનો માલિક જે ગાડાને વૌ ચલાવીને લઈ જવાની તૈયારીમાં જ હોય તે ભાવચલ કહેવાય. તેમાં લેપને ગ્રહણ કરનારા સાધુને બળદ વગેરેને અંતરાય ક..
॥२८०॥
F
14