SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ श्री सोध ण मो નિર્યુક્તિ णं (भाग-२ म ॥ २७६ ॥ म ur at T स्स बिइओ भंगो, तहा अण्णा हरिते ण परंपरपइट्ठिआ हरिताभावात् बीजे उण परंपरपइट्टिआ तइओ, अण्णा ण हरि परंपरपइट्ठिआ ण बीए परंपरपइट्ठिआ तयोरभावात् चउत्थो भंगो, एस सुद्धो भंगो । 'आया दुपयं च पट्ठिअंतिथं चउभंगो' तथा तेष्वेव हरितबीजेषु आत्मा प्रतिष्ठितः द्विपदं च प्रतिष्ठितमिति, एतस्मिन्नपि पदद्वये चतुर्भङ्गिका भवति कथम् ?, आया हरितबीएसु पइट्ठिओ दुपयं च हरितबीएस पट्टिअं एगो भंगो १ । तथा आया हरितबीएस पट्टिओ न दुपयं हरितबीएसु पइट्ठियं बितिओ २ । तथा आया न हरितबीजेसु पट्टिओ दुपयं च हरितबीएसु पइट्ठिअं तइओ ३ । तथा न आया हरितबीएस पट्ठिओ णावि दुपयं च हरितबीएसु पतिट्ठिअं चउत्थ भंग ४, एसो य सुद्धो । एवं अन्नेवि परित्तणंताईहिं भंगा सबुद्धीए ऊहेयव्वा । 'हरिते बीए 'त्ति गयं, छ. जोधनियुक्ति-भाष्य- २०४ : टीडार्थ: हरित जने श्रीमां मे यतुर्भगी थाय. प्रश्न : देवी रीते थाय ? म भ यन्द्र. : हवे भाष्यार सा गाथानुं व्याप्यान उरे छे. तेमां प्रथम अवयव हरिए... नुं व्याप्यान वानी छाथी उहे ग a ओ ઉત્તર : અનંતર અને પરંપરની કલ્પના વડે થાય. કહેવાનો આશય એ છે કે હિરત અને બીજની અનન્તરપ્રતિષ્ઠિતતાને આશ્રયીને એક ચતુર્થંગી થાય અને પછી તે જ હરિત અને બીજની પરંપરપ્રતિષ્ઠિતતાને આશ્રયીને બીજી ચતુર્ભૂગી થાય. स्स ᄑ हा ॥ २७६ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy