________________
આ દ્વારગાથા છે. श्रीभोध-त्यु નિર્યુક્તિ वृत्ति : इदानीं भाष्यकृद्व्याख्यानयति, तत्राद्यावयवव्याचिख्यासुराह - ભાગ-૨ |
ओ.नि.भा. : हरिए बीएसु तहा अणंतरपरंपरे वि य चउक्का । ॥ २७५॥ मा
आया दुपयं च पतिट्ठियंति एत्थंपि चउभंगो ॥२०४॥ हरिते बीजे च द्वौ चतुष्कौ भवतः, कथम् ?, अनन्तरपरम्परकल्पनया, एतदुक्तं भवति हरितबीजयोरनन्तर| प्रतिष्ठितत्वमाश्रित्य भङ्गचतुष्टयं निष्पद्यते, तथा तयोरेव हरितबीजयोः परम्परप्रतिष्ठितत्वमाश्रित्य द्वितीयभङ्गचतुष्टयं भ निष्पद्यते । अत्र चेयं भावना-अणंतरं हरिते पतिट्ठिया गड्डी बीए अ अणंतरं पतिट्ठिआ, एगो भंगो। तहा अणंतरं हरिए भ
पतिट्ठिआ ण बीए तेषामभावात्, बिइओ भंगो २ । अण्णा हरिए अणंतरं न पतिट्ठिया तस्याभावात् बीए अणंतरं पइट्ठिआ तइओ ३। तहा अन्ना ण हरिए अणंतरं पइट्ठिआ ण बीए अणंतरं पइट्ठिआ तयोरभावात्, चउत्थो ४, एस सुद्धो भंगो । एवं हरितबीजपदद्वयेनानन्तरप्रतिष्ठितत्वकल्पनया भङ्गचतुष्कं लब्धं ।
इदानीं हरितबीजपदद्वयेन परम्परप्रतिष्ठितत्वकल्पनया यथा भङ्गचतुष्कं लभ्यते तथोच्यते, तच्चैवं-हरिते परंपरपइट्ठिया गड्डी बीए परंपरपइट्ठिआ एगो भंगो, अण्णा हरिए परंपरपइट्ठिआ न बीए परंपरपइट्ठिआ बीजानामभावात्
PERBETF
FOTOHRI
२१५॥