SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ આ દ્વારગાથા છે. श्रीभोध-त्यु નિર્યુક્તિ वृत्ति : इदानीं भाष्यकृद्व्याख्यानयति, तत्राद्यावयवव्याचिख्यासुराह - ભાગ-૨ | ओ.नि.भा. : हरिए बीएसु तहा अणंतरपरंपरे वि य चउक्का । ॥ २७५॥ मा आया दुपयं च पतिट्ठियंति एत्थंपि चउभंगो ॥२०४॥ हरिते बीजे च द्वौ चतुष्कौ भवतः, कथम् ?, अनन्तरपरम्परकल्पनया, एतदुक्तं भवति हरितबीजयोरनन्तर| प्रतिष्ठितत्वमाश्रित्य भङ्गचतुष्टयं निष्पद्यते, तथा तयोरेव हरितबीजयोः परम्परप्रतिष्ठितत्वमाश्रित्य द्वितीयभङ्गचतुष्टयं भ निष्पद्यते । अत्र चेयं भावना-अणंतरं हरिते पतिट्ठिया गड्डी बीए अ अणंतरं पतिट्ठिआ, एगो भंगो। तहा अणंतरं हरिए भ पतिट्ठिआ ण बीए तेषामभावात्, बिइओ भंगो २ । अण्णा हरिए अणंतरं न पतिट्ठिया तस्याभावात् बीए अणंतरं पइट्ठिआ तइओ ३। तहा अन्ना ण हरिए अणंतरं पइट्ठिआ ण बीए अणंतरं पइट्ठिआ तयोरभावात्, चउत्थो ४, एस सुद्धो भंगो । एवं हरितबीजपदद्वयेनानन्तरप्रतिष्ठितत्वकल्पनया भङ्गचतुष्कं लब्धं । इदानीं हरितबीजपदद्वयेन परम्परप्रतिष्ठितत्वकल्पनया यथा भङ्गचतुष्कं लभ्यते तथोच्यते, तच्चैवं-हरिते परंपरपइट्ठिया गड्डी बीए परंपरपइट्ठिआ एगो भंगो, अण्णा हरिए परंपरपइट्ठिआ न बीए परंपरपइट्ठिआ बीजानामभावात् PERBETF FOTOHRI २१५॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy