SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ण मो श्री सोध- त्यु अतूर्णितानि यथाकृतानि पूर्वं प्रक्षालयति, 'इयरे दुवे पच्छत्ति इतरौ द्वौ वस्त्रभेदौ पश्चात्प्रक्षालयति, एकान्यल्पपरिकर्माणि यानि क्वचिन्मनाक् तूर्णितानि, अन्यानि बहुपरिकर्माणि यानि द्विधा सीवितानि तूर्णितानि च, स्वल्पपरिकर्माणि च क्षालयित्वा ततो बहुपरिकर्माणि क्षालयति । નિર્યુક્તિ णं णं भाग-२ अच्छोsपिट्टणासु य ण धुवे धोवे पतावणं न करे । परिभोगमपरिभोगे छाया तव पेह कल्लाणं ॥ ३५८ ॥ स ॥ २१३ ॥ म UT इदानीं स साधुः प्रक्षालयन् कर्पटानि नाच्छोटयति रजकवत्, नापि च पिट्टयति काष्ठपिट्टनेन स्त्रीवत्, किन्तु हस्तेन | मनाग्यतनया धावनं करोति, धौतानि च वस्त्राणि आतपे न प्रतापयति, मा भूत्तत्र काचित् षट्पदी स्यात्, कानि पुनरातपे भ ग कर्त्तव्यानि कानि वा न कर्त्तव्यानि ? इत्याह 'परिभोगमपरिभोगे त्ति तानि कर्पटानि द्विविधानि भवन्ति - परिभोग्यानि ग अपरिभोग्यानि च तत्र यथासङ्ख्येन छायातपयोः कर्त्तव्यानि, परिभोग्यानि छायायां शोष्यन्ते, मा भूत्तत्र षट्पदी स्यात्, अपरिभोग्यान्यातपे शोषयति, 'पेह'त्ति तानि च कर्पटानि शुष्यन्ति सन्ति निरूपयत्यपहरणभयात् । 'कल्लाणं 'ति पश्चात्तस्य पक्षालनप्रत्ययमेककल्याणकं प्रायश्चित्तं दीयते उक्तोऽप्कायः, यन्द्र प्रश्न डोनी उपधि पहेला धोवी ? स्म हा स्प ॥ २१३ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy