SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्री जोधનિર્યુક્તિ ભાગ-૨ ॥ १८८ ॥ ण मो त्थ स म UT भ ग भाजनप्रक्षालनं च क्रियते, एवमादीनि प्रयोजनानि बहुधा भवन्ति । यन्द्र. : सोधनियुक्ति-३४८ : टीअर्थ : घा, डोढ वगेरे रोग उमा थाय तो पाशी वडे शरीरनो से उराय (रसी दूर કરવા પાણીનો વપરાશ કરવો...વગેરે.) તથા પીવું, હાથાદિ ધોવા અને વસ્ત્ર ધોવા... આ બધું પાણી વડે કરાય છે તથા આચમન-મળશુદ્ધિ અને ભાજન-પાત્રાનું પ્રક્ષાલન પાણીથી થાય છે. આમ આવા પ્રકારના ઘણા બધા કાર્યો અનેક પ્રકારે પાણી वडे थाय छे. दोषा भवन्ति वृत्ति : इदानीं चीरप्रक्षालनं क्रियत इत्युक्तं तच्च ऋतुबद्धे न कर्त्तव्यं, अथ क्रिय ओ.नि. : उउबद्धधुवण बाउस बंभविणासो अठाणठवणं च । संपाइमवाउवो पलवण आतोपघातो य ॥ ३४९॥ ऋतुबद्धः-शीतकालोष्णकालौ मिलितावेव भण्येते, तत्र यदि चीवराणां धावनं क्रियते ततो बाकुशिको भवति विभूषणशील इत्यर्थः यदा च विभूषणशीलो भवति तदा ब्रह्मविनाशो भवति, तथा अस्थानस्थापनं च भवति, यदुत नूनमयं कामी तेनात्मानं मण्डयति ततश्चास्थानस्थापनम् - अयोग्यतास्थापनं भवतीति, तथा संपातिमसत्त्वानां वायोश्च वो भवति तथा प्लवनेन च सत्त्ववधो भवति, तथाऽऽत्मोपघातश्च भवति हस्ते कण्डकपतनादिति । स म UT स्प म स्प ॥ १८८ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy