SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ નિર્યુક્તિ f ॥१५॥ અશૌચવાદિ પુરુષોના આપાતવાળા ચંડિલમાં જવું. હવે જો અશૌચવાદિપુરુષાપાત અંડિલ ન હોય તો પછી સ્ત્રી-નપુંસકના श्रीमोध-त्यु આલોકવાળા ચંડિલમાં પરાઠુખ થઈને બેસે. અર્થાત્ દૂરથી જોનારા સ્ત્રી-નપુંસક તરફ પીઠ રાખીને બેસે. (જેથી ભાગ-૨ લિંગદર્શનથી ઉત્પન્ન થનારા વિકારાદિ દોષો ન થાય.) અને પૂર્વે બતાવી જ ચૂક્યા છીએ એ કુરુકુચા કરવી. । ओ.नि. : तेण परं आवायं पुरिसेअरइत्थियाण तिरियाणं । तत्थवि अ परिहरिज्जा दुगुंछिए दित्तचित्ते य ॥३२१॥ ततः परं तदभावे सति पूर्वोक्तस्थण्डिलस्य तिरश्चां संबन्धिनो ये पुरुषाः इतरे च नपुंसकास्तथा स्त्रियः भ एतेषामापातस्थण्डिले व्युत्सृजन्ति । 'तत्थ वि यत्ति तत्रापि तिरश्चां मध्ये जुगुप्सिता दृप्तचित्ताश्च परिहरणीयाः, भ ग यतस्तत्रात्मसंयमोपघातो भवतीति ॥ तत्तो इत्थि नपुंसा तिविहा तत्थवि असोयवाईणं । तहिअं तु सद्दकरणं आउलगमणं कुरुकुया य ॥३२२॥ ततस्तदभावे स्त्रीनपुंसकापातस्थण्डिले गन्तव्यं, तत्र स्त्री त्रिविधा-दण्डिककौटुम्बिकप्राकृतभेदभिन्ना, नपुंसकमपि त्रिविधं दण्डिककौटुम्बिकप्राकृतभेदभिन्नं, तत्राप्यशौचवादीनामापाते व्युत्सृजति । आह-स्त्र्याद्याशङ्कादयस्तत्र तदवस्था BE TO ॥१५॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy