________________
નિર્યુક્તિ
f
॥१५॥
અશૌચવાદિ પુરુષોના આપાતવાળા ચંડિલમાં જવું. હવે જો અશૌચવાદિપુરુષાપાત અંડિલ ન હોય તો પછી સ્ત્રી-નપુંસકના श्रीमोध-त्यु
આલોકવાળા ચંડિલમાં પરાઠુખ થઈને બેસે. અર્થાત્ દૂરથી જોનારા સ્ત્રી-નપુંસક તરફ પીઠ રાખીને બેસે. (જેથી ભાગ-૨
લિંગદર્શનથી ઉત્પન્ન થનારા વિકારાદિ દોષો ન થાય.) અને પૂર્વે બતાવી જ ચૂક્યા છીએ એ કુરુકુચા કરવી. । ओ.नि. : तेण परं आवायं पुरिसेअरइत्थियाण तिरियाणं ।
तत्थवि अ परिहरिज्जा दुगुंछिए दित्तचित्ते य ॥३२१॥ ततः परं तदभावे सति पूर्वोक्तस्थण्डिलस्य तिरश्चां संबन्धिनो ये पुरुषाः इतरे च नपुंसकास्तथा स्त्रियः भ एतेषामापातस्थण्डिले व्युत्सृजन्ति । 'तत्थ वि यत्ति तत्रापि तिरश्चां मध्ये जुगुप्सिता दृप्तचित्ताश्च परिहरणीयाः, भ ग यतस्तत्रात्मसंयमोपघातो भवतीति ॥
तत्तो इत्थि नपुंसा तिविहा तत्थवि असोयवाईणं ।
तहिअं तु सद्दकरणं आउलगमणं कुरुकुया य ॥३२२॥ ततस्तदभावे स्त्रीनपुंसकापातस्थण्डिले गन्तव्यं, तत्र स्त्री त्रिविधा-दण्डिककौटुम्बिकप्राकृतभेदभिन्ना, नपुंसकमपि त्रिविधं दण्डिककौटुम्बिकप्राकृतभेदभिन्नं, तत्राप्यशौचवादीनामापाते व्युत्सृजति । आह-स्त्र्याद्याशङ्कादयस्तत्र तदवस्था
BE
TO
॥१५॥