SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीजुं पोतार्नु मात्र...) श्रीमोध-त्यु નિર્યુક્તિ આ જે બે સાધુઓ ચંડિલ જાય, તેઓ ત્રણ સાધુઓને ચાલી રહે એટલું એટલે કે એક સાધુ માટે વધારાનું પાણી લઈને ભાગ-૨ वृत्ति : ते च कथं गच्छन्ति ? अत आह - || १३२॥ ण ओ.नि. : अजुगलिआ अतुरंता विकहारहिआ वयंति पढमं तु । निसिइत्तु डगलगहणं आवडणं वच्चमासज्ज ॥३१३॥ न युगलिता:-समश्रेणिस्था व्रजन्ति किन्तु अयुगलिता: अत्वरमाणा विकथारहिताश्च व्रजन्ति, ततश्चङ्क्रमणभुवं भ प्राप्य प्रथमं 'निषीदयित्वा' उपविश्य डगलकानां-अपानपुञ्छनार्थमिष्टकाखण्ड-लकानां लघुपाषाणकानां वा ग्रहणं - करोति, 'आवडणं ति प्रस्फोटनं तेषां डगलकानां करोति, कदाचित्तत्र पिपीलिकादिः स्यात्, तेषां च ग्रहणे किं प्रमाणमत आह-वच्चमासज्ज' पुरीषमङ्गीकृत्य, श्लथं कठिनं वा विज्ञाय पुरीषं ततस्तदनुरूपाणि डगलकानि गृह्णाति, ततो डगलकानि गृहीत्वोत्थाय स्थण्डिले उपविशति । यन्द्र. : प्रश्न : तेसो विधि 43 14 ? (पूर्वनी याम व्रजतः मेम द्विवयननो प्रयोग, ते मे संघाटी -॥ १२॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy