________________
श्री जोध- त्थु નિર્યુક્તિ
भाग-२
॥ ११६ ॥
તરીકે ગાય વગેરે આવે.
જે તે દૃપ્ત અને અદપ્ત તિર્યંચો કહ્યા, એ બધા જ પહેલાની જેમ ત્રણ પ્રકારે સમજવા. સ્ત્રી, પુરુષ અને નપુંસક. આ બધા જ ભેદો બે પ્રકારે હોય છે. જુગુપ્સિત-નિંદિત અને અજુગુપ્સિત-અનિંદિત જાણવા. (ભૂંડ વગે૨ે નિંદિત છે, ગાય વગેરે અનિંદિત છે.)
वृत्ति : तत्रैतेषां भेदानां मध्ये केषामापाते सति गमनं कर्त्तव्यमित्यत आहओ.नि. : गमण मणुणे इयरे वितहायरणंमि होइ अहिगरणं । पउरदवकरण दडुं कुसील सेहऽण्णहाभावो ॥३०४॥
मनोज्ञानामापातो यस्मिन् स्थण्डिले तत्र गमनं कर्त्तव्यं, 'इयरे'त्ति अमनोज्ञास्तेषामापाते गमनं न कर्त्तव्यम्, यतः 'वितहायरणंमि होति अहिगरणं 'ति वितथाचरणम्-अन्यसामाचार्या आचरणं तस्मिन् सति शिक्षकाणां परस्परं स्वसामाचारीपक्षपातेन राटिर्भवति ततश्चाधिकरणं भवति । तथा कुशीलापातेऽपि न गन्तव्यं यतः 'पउरदवकरण दट्टु' प्रचुरेण द्रवेण शौचकरणक्रियामुच्छोलनां दृष्ट्वा कुशीलानाम् - असंविग्नानां संबन्धिनीं पुनश्च सेहादीनामन्यथाभावी भवेत्, यदुतैते शुचयो न त्वस्मत्साधवः तस्मादेते एव शोभनाः पूज्याश्चेति तन्मध्ये यान्ति, संयतापातेऽयं दोषः,
णं
म
म
भ
म
हा
स्स
॥ ११६ ॥