SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्री जोध- त्थु નિર્યુક્તિ भाग-२ ॥ ११६ ॥ તરીકે ગાય વગેરે આવે. જે તે દૃપ્ત અને અદપ્ત તિર્યંચો કહ્યા, એ બધા જ પહેલાની જેમ ત્રણ પ્રકારે સમજવા. સ્ત્રી, પુરુષ અને નપુંસક. આ બધા જ ભેદો બે પ્રકારે હોય છે. જુગુપ્સિત-નિંદિત અને અજુગુપ્સિત-અનિંદિત જાણવા. (ભૂંડ વગે૨ે નિંદિત છે, ગાય વગેરે અનિંદિત છે.) वृत्ति : तत्रैतेषां भेदानां मध्ये केषामापाते सति गमनं कर्त्तव्यमित्यत आहओ.नि. : गमण मणुणे इयरे वितहायरणंमि होइ अहिगरणं । पउरदवकरण दडुं कुसील सेहऽण्णहाभावो ॥३०४॥ मनोज्ञानामापातो यस्मिन् स्थण्डिले तत्र गमनं कर्त्तव्यं, 'इयरे'त्ति अमनोज्ञास्तेषामापाते गमनं न कर्त्तव्यम्, यतः 'वितहायरणंमि होति अहिगरणं 'ति वितथाचरणम्-अन्यसामाचार्या आचरणं तस्मिन् सति शिक्षकाणां परस्परं स्वसामाचारीपक्षपातेन राटिर्भवति ततश्चाधिकरणं भवति । तथा कुशीलापातेऽपि न गन्तव्यं यतः 'पउरदवकरण दट्टु' प्रचुरेण द्रवेण शौचकरणक्रियामुच्छोलनां दृष्ट्वा कुशीलानाम् - असंविग्नानां संबन्धिनीं पुनश्च सेहादीनामन्यथाभावी भवेत्, यदुतैते शुचयो न त्वस्मत्साधवः तस्मादेते एव शोभनाः पूज्याश्चेति तन्मध्ये यान्ति, संयतापातेऽयं दोषः, णं म म भ म हा स्स ॥ ११६ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy