________________
श्री श्री सोध- त्थु નિનૅર્યુક્તિ
भाभाग-२
स्थ
એ જૂની માટીને પ્રતિલેખનાના જ કાળે દૂર કરી દે. પણ હા ! જો એ ભમરીએ તે ઘરમાં જીવડાઓ મૂકી દીધા ન હોય તો જ આ વાત સમજવી. જો કૃમિઓ મૂકી દીધા હોય તો પછી એ માટી અચિત્ત હોવા છતાં દૂર ન કરાય.
णं
ओ.नि. :
पत्तं पमज्जिऊणं अंतो बाहिं सई तु पप्फोडे ।
केइ पुण तिणि वारे चउरंगुल भूमिं पडणभया ॥ २९५॥
इदानीं तत्पात्रकं पात्रकेसरिकया-पात्रकमुखवस्त्रिकया तिस्रो वारा बाह्यत: प्रमृज्य संपूर्णास्ततो हस्ते | स्थापयित्वाऽभ्यन्तरतस्त्रयो वाराः पुनः समन्ततस्तं प्रमृज्य ततः 'सई तु पप्फोडे त्ति सकृद् एकां वारामधोमुखं कृत्वा भ बुध्ने प्रस्फोटयेत्, एवं केचिदाचार्या ब्रुवते, केचित्पुनराचार्या एवं भणन्ति, यदुत तिस्रो वारा: प्रस्फोटनीयं, एतदुक्तं ग भवति - एकां वारां प्रमृज्य पश्चादधोमुखं प्रस्फोट्यते पुनरपि प्रमृज्य प्रस्फोट्य पुनरपि प्रमृज्यते प्रस्फोट्यते, एवं एतास्तिस्त्रो वारा: प्रस्फोटनीयं । तत्पात्रकं भुव उपरि कियद्दूरे प्रत्युपेक्षणीयमित्यत आह 'चउरंगुल भूमिं पडणभया' चतुर्भिरङ्गुलैर्भुव उपरि धारयित्वा प्रत्युपेक्षणीयं मा भूत्पतनभङ्गभयं स्यादिति । एवं तावत्प्रत्यूषसि वस्त्रपात्रप्रत्युपेक्षणा
उक्ता,
स
॥ ११०१ ॥ म
UT
ચન્દ્ર. : ઓઘનિર્યુક્તિ-૨૯૫ : ટીકાર્થ : કેટલાક આચાર્યો આ પ્રમાણે પાત્ર પ્રતિલેખનાવિધિ બતાવે છે કે મુહપત્તિ વડે
स
स्स
॥ १०१ ॥