________________
श्री सोध
નિર્યુક્તિ
भाग-२
॥१॥
ण
मो
स
म
स्म
मोत्थु णं समणस्स भगवओ महावीरस्स
॥ ॥
चतुर्दशपूर्वधरश्रुतकेवलिश्रीमद्भद्रबाहुस्वामिभिरुद्धता अखण्डपाण्डित्ययुतश्रीद्रोणाचार्यकृतविवृतियुता
श्री ओघनिर्युक्तिः भाग - २ ઓતિયુક્તિ ભાગ-૨
ओ.नि. : इदानीं प्रत्युपेक्षणीयमुच्यते, तत्प्रतिपादयन्नाह -
ठाणे वगर या थंडिलअवद्वंभमग्गपडिलेहा । किंमाई पडिलेहा पुव्वण्हे चेव अवरहे ॥ २६४ ॥
'स्थानं' कायोत्सर्गादि त्रिविधं वक्ष्यति, तथा 'उपकरणं' पात्रकादि 'स्थण्डिलं' यत्र कायिकादि क्रियते, अवष्टम्भनं
स
U
स्म
ओ
म
हा
॥१॥