SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्री मोध- त्यु वृत्ति : अधुना प्रदानोत्तरकालं यत्तेषां संजातं तदुच्यतेનિર્યુક્તિ ओ.नि.भा. : चिंता लोहागरिए पडिसेहं सो उ कुणइ लोहस्स । ॥७७॥ वयराईहि अ गहणं करिति लोहस्स तिन्नियरे ॥९॥ लोहाकरोऽस्यास्तीति लोहाकरिकस्तस्मिन् लोहाकरिके चिन्ता भवति, राज्ञा परिभूतोऽहं येन ममाप्रधान आकरो म दत्तः, एवं चिन्तायां सत्यां सुबुद्ध्यभिधानेन मन्त्रिणाऽभिहितः-देव ! मा चिन्तां कुरु, भवदीय एव प्रधान आकरो न शेषा आकरा इति, कुत एतदवसीयते ?, यदि भवत्संबन्धी लोहाकरो न भवति तदानीं शेषाकराऽप्रवृत्तिः भ लोहोपकरणाभावात्, ततोऽनिर्वाहं भवान् कारयतु कतिचिद्दिनानि यावदुपक्षयं प्रतिपद्यते तेषूपकरणजातं, ततः भ सुमहाधमपि ते लोहं ग्रहीष्यन्तीत्यत आह-'पडिसेहं' इत्यादि, प्रतिषेधो-वारणा तं प्रतिषेधं करोत्यसौ । लोहं प्रतीतमेव तस्य लोहस्य, तुशब्दो विशेषणे, न केवलमनिर्वाहं करोत्यपूर्वोत्पादनिरोधं च, ततश्चैवं कृते शेषाकरेषूपस्कराः क्षयं प्रतिपन्नाः, ततस्ते वज्रादिभिर्ग्रहणं कुर्वन्ति, कस्य ? इत्यत आह लोहस्य, के कुर्वन्ति ? इतरे= वजाकरिकादयः । चशब्दान्न केवलं वज्रादिभिर्हस्त्यादिभिश्च । अत्र कथानकं स्पष्टत्वान्न लिखितम्, अयं दृष्टान्तः, साम्प्रतं दार्टान्तिकयोजना क्रियते-यथाऽसौ लोहाकर आधारभूतः शेषाकराणां, तत्प्रवृत्तौ शेषाणामपि प्रवृत्तेः, एवमत्रापि चरणकरणानुयोगे सति (AI.-८ : कि ॥ ७ ॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy