SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ શ્રી ઓઘરી વધુ સંગત થાય.) નિર્યુક્તિ સમાધાન : એ બધું બતાવવા માટે જ ભાષ્યકાર ચોથું ગાથાસૂત્ર કહે છે. ॥ ५८॥ ___ओ.नि.भा. : चोदगवयणं छट्ठी संबंधे कीस न भवति विभत्ती ?। तो पंचमी उ भणिया, किमत्थि अन्नेऽवि अणओगा ॥४॥ FFBE (भा.-४ भा यन्द्र. : ओ.नि.मा.-४ : गाथार्थ : अ रनु वयन छ 'संबंधम छ8 विमति शुनथाय? थाय °४. तो पछी श॥ भाटे तमे पांयमी विमति ? (6त्तर:) श्री ५९अनुयोगोछ. (मे बताया पांयमी छ.) ग वृत्ति : व्याख्या-'चोदग'त्ति चोदकोक्तिः चोदकवचनं, किंभूतम् ?, तदाह-षष्ठी संबन्धे किमिति न भवति ग विभक्तिः ?, संबन्धनं संबन्धस्तस्मिन् संबन्धे षष्ठी किमिति न भवति ? एतदुक्तं भवति-चरणकरणानुयोगसंबन्धिनीमोघनियुक्तिं वक्ष्य इति वाच्यं, तदुल्लङ्घनं कृत्वा पञ्चम्युच्यते तत्र प्रयोजनं वाच्यं, अथ न किञ्चित्प्रयोजनं ततः पञ्चमी भणिता किं केन कारणेन ?, निष्प्रयोजनैवेत्यर्थः, एवं चोदिते सत्याहाचार्यः-अस्त्यत्र प्रयोजनं षष्ठ्युल्लङ्घनं कृत्वा यत् पञ्चम्युपन्यस्ता, किम् ? इत्यत आह-'अत्थि अण्णे वि अणुओगा' सन्ति-विद्यन्ते अन्येऽप्यनुयोगा:-अस्यार्थस्य वी ॥५८॥ र प्रतिपादनार्थमेवमुपन्यासः कृत इति । पुनरप्याह-यद्यन्येप्यनुयोगाः सन्ति पञ्चम्याः किमायातम् ? इति, FET
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy