SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ श्रीमोध-त्यु ટીકાર્થ : બેય ગાથા સુગમ છે. (સાર એ કે સ્થાપનાકુલો સ્થપાય, એની મર્યાદા જળવાય તો ગ્લાનાદિની સાચવણી ચા નિર્યુક્તિ થાય, અન્યથા બધા પરેશાન થાય.) ॥ ७७१॥ ओ.नि. : जड्डे महिसे चारी आसे गोणे अ तेसि जावसिआ । एएसिं पडिवक्खे चत्तारि य संजया होति ॥२३९॥ जहा एक्कं महाबीयं परिसूअं, तत्थ य चारीओ नाणाविहाओ अस्थि, तंजहा-जडुस्स-हत्थिस्स जा होउ सा होउ सा | तत्थ अस्थि, महिसस्स सुकुमारा जोग्गा सावि तत्थ अस्थि, आसस्स महुरा जोग्गा सावि तत्थ अत्थि, गोणस्स सुयंधा सनि.-२३८ जोग्गा सावि तत्थ अस्थि, तं च रायपुरिसेहिं रक्खिज्जइ ताणं चेव जड्डाईणं, जइ परं कारणे घासिआ आणिति, अह भ पुण तं मोक्कलयं मुच्चइ ताहे पट्टणगोणेहिं गामगोणेहिं च चमढिज्जइ, चमढिज्जंते अ तस्सि महापरिसूए ताणं रायकेराणं - | जड्डाईणं अणुरूवा चारी न लब्धइ, विध्वंसितत्वात् गोधनस्तस्य, एवं सड्डयकुलाणिवि जइ न रक्खिजंति ततो अन्नमन्नेहि चमढिअंति, तेसु य चमढिएसु जं जड्डाइसब्भावाणं पाहुणयाणं पाउग्गं तं न देंति । इदानीमक्षरार्थ उच्यतेजाड्यो-हस्ती महिषः प्रसिद्धस्तयोरनुरूपां चारी यावसिका-घासवाहिका ददति, तथा अश्वस्य गोणो-बलीवर्दस्तस्य च | चारीमानयन्ति यावसिकाः । एतेषां' जाड्यादीनां प्रतिरूपः-अनुरूप: पक्षः-प्रतिपक्षः तुल्यपक्ष इत्यर्थः तस्मिन् चत्वारः वा॥99१॥ संयताः प्राघूर्णका भवन्ति ।
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy