________________
5#
S FE
REPRE
भा
श्रीमोध-त्यु
આચાર્યની ધર્મકથા કરવાની લબ્ધિ ન હોય, તો પછી શિષ્યને ધર્મકથા કથનને વિશે જોડી દે. આમ શિષ્યને ધર્મકથામાં જોડીને નિર્યુક્તિ પછી આચાર્ય વસતિમાં પ્રવેશે.
ત્યાં વસતિમાં ફરી આગળ કહેવાતી યતના કરવી. ॥ ७५२
ओ.नि.भा.: पडिलेहण संथारग आयरिए तिण्णि सेसग कमेण ।
विटिअउक्खेवणया पविसइ ताहे य धम्मकही ॥११५॥ तत्र च वसतौ प्रविष्टाः सन्तः पात्रकादिप्रत्युपेक्षणां कुर्वन्ति, संस्तारकग्रहणं च क्रियते, ततः आचार्यस्य त्रयः संस्तारका निरूप्यन्ते, शेषाणां साधूनां क्रमेण यथारत्नाधिकतया, ते च साधव आत्मीयात्मीयोपधिवेण्टलिकानामुत्क्षेपणं । ५-११६ ग कुर्वन्ति येन भूमिभागो ज्ञायते, अस्मिन्नवसरे बाह्यतो धर्मकथी संस्तारकग्रहणार्थं प्रविशति ॥ ओ.नि.भा. : उच्चारे पासवणे लाउय निल्लेवणे य अच्छणए ।
पव्वद्रिय तेसि कहेऽकहिए आयरण वोच्छेओ ॥११६॥ ते हि क्षेत्रप्रत्युपेक्षका उच्चारभुवं दर्शयन्ति ग्लानाद्यर्थं, 'पासवणे 'त्ति कायिकाभूमि दर्शयन्ति, 'लाउए 'त्ति | तुम्बकत्रेपणभुवं दर्शयन्ति, निर्लेपस्थानं च दर्शयन्ति, 'अच्छणए त्ति यत्र स्वाध्यायं कुर्वद्भिरास्यते 'पूर्वस्थिताः' वी॥ ७५२ ॥