________________
श्री मोध-त्यु
माचार्याय करोति, यतोऽकरणे एते दोषाः - નિર્યુક્તિ ओ.नि.भा. : आयरियअणुट्ठाणे ओहावण बाहिरा यऽदक्खिण्णा । ॥ ७४८॥
साहणयवंदणिज्जा अणालवंतेऽवि आलावो ॥११२॥ आचार्यागमने सत्यनुत्थाने 'ओहावण'त्ति म्लानता भवति, 'बाहिर'त्ति लोकाचारस्य बाह्या एत इति, पञ्चानामप्यङ्गलीनामेका महत्तरा भवति, 'अदक्खिण्ण'त्ति दाक्षिण्यमप्येषामाचार्य प्रति (आचार्याणां) नास्तीत्येवं स्म शय्यातरश्चिन्तयति । 'साहणय'त्ति तेन धर्मकथिनाऽऽचार्याय कथनीयं यदुतायमस्मद्वसतिदाता । 'वंदणिज्ज'त्ति समा.-११२
शय्यातरोऽपि धर्मकथिनेदं वक्तव्यो-वन्दनीया आचार्याः, एवमुक्ते यदि असौ वन्दनं करोति ततः साध्वेव, अथ न करोति ततः 'अणालवंतेऽवि' तस्मिन् शय्यातरेऽनालपत्यपि आचार्येणालापकः कर्त्तव्यः, यदुत कीदृशा यूयम् ?।
यन्द्र. : प्रश्न : ५९यारे माया मावे त्यारे थी. मी थाय नह?
આ પ્રશ્નનો આચાર્ય પ્રત્યુત્તર આપે છે કે આચાર્ય આવે ત્યારે તો ધર્મકથી અવશ્ય ઉભો થાય. કેમકે જો એ વખતે પણ ઉભો ન થાય તો હવે કહેવાશે એ બધા દોષો લાગે.
ઓઘનિર્યુક્તિ-ભાગ્ય-૧૧૨ : ટીકાર્થ : આચાર્ય આવે છતાં પણ જો ધર્મકથી ઉભો ન થાય તો પ્લાનતા - અપભ્રાજના, वी॥ ७४८॥
SEEoo