________________
श्री मोध-त्यु
मार्जारमूषकादीन् पात्रकेषु लगतो वारयेत् । अथ कस्मादासन्नतराणि न क्रियन्ते ? उच्यते - 'नवि य नियुजित जाणुघट्टणय 'त्ति तावति प्रदेशे तिष्ठति पात्रके जानुकृता घट्टना-जानुकृतं चलनं न भवति । इदानी प्रव्रजितस्य प्रव्रजितस्य ।
चान्तरालं प्रतिपादयन्नाह-द्वौ हस्तौ अबाधा-अन्तरालं नियमात्साधोः साधोश्च भवति, साधुश्चात्र त्रिहस्तसंस्तारकप्रमाणो ।। ७२३॥
ग्राह्यः । स्थापना चेयम् - उण्णामओ संथारओ २८ अट्ठावीसंगुलप्पमाणो, संथारभायणाणं अंतरालं वीसंगुला २०, म भायणाणि अ हत्थप्पमाणे पाउंछणे ठविज्जंति २४। एवं तिहिं घरएहि सव्वेवि तिण्णि हत्था, साहुस्स य साहुस्स य अंतरं दो हत्था '२८ ।२०।२४-ह ३ । एवमेतद्गाथाद्वयं व्याख्यातम् । अत्र च द्विहस्तप्रमाणायामबाधायां महदन्तरालं साधोः
स .-२२८ | साधोश्च भवति, ततश्च तदन्तरालं शून्यं महद् दृष्ट्वा सागारिको बलात्स्वपिति, तस्मादन्यथा व्याख्यायते-तम्हा |भ पमाणजुत्ता एक्केक्कस्स उ तिहत्थसंथारो । अत्र हस्तं साधू रुणद्धि, भाजनानि संस्तारकाद्विशत्यङ्गलानि भवन्ति । भ
एतदेवाह-भायणसंथारंतर जह वीसं अंगुला होंति' । पात्रकमष्टाङ्गलानि रुणद्धि, पात्रकाद्विशत्यङ्गलानि मुक्त्वा - परतोऽन्यः साधुः स्वपिति । एतच्च कुतो निश्चीयते ? यदुत पात्रकात्परतो विंशत्यङ्गलान्यतीत्य अन्यः साधुः स्वपिति, ओ यत उक्तम्-'दो हत्थे य अबाहा नियमा साहुस्स साहूओ' । स्थापना चेयम्-साहू सरीरेणं हत्थं रुंधइ २४,
साधुसरीरप्पमाणं, संथारयस्स पत्तयाणं च अंतरं वीसंगुला २०, अट्टर्हि अंगुलेहि पत्तयाइं ठंति ८, पत्तस्स बितियसाहुस्स वी य अंतरं वीसंगुलाई २०, एवं एते सव्वेऽपि तिणि हत्था, एसो बितिओ साहू ।२४।२०।८।२०। एवं सव्वत्थ । अत्र
वा॥७२ ॥