SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ श्री मोघનિર્યુક્તિ ॥ ७१२॥ वृत्ति : इदानी प्रतिपदं व्याख्यानयन्नाह - ओ.नि. : आवस्सयं करिते पवंचए झाणजोगवाघाओ । असहण अपरिणओ वा भायणभेओ य छक्काया ॥२२१॥ 'आवश्यकं' प्रतिक्रमणं कुर्वताम् 'पवंचए'त्ति ते सागारिका उद्घट्टकान् कुर्वन्ति, तथा ध्यानयोगव्याघातश्च भवति -चलतामापद्यते चेतो यतः । दारं । 'अहिगरणे 'त्ति भण्णइ-'असहण 'त्ति कश्चिद् 'असहनः' कोपनो भवति 'अपरिणतो वा' सेहप्रायः, एते राटिं सागारिकैः सह कुर्वन्ति, ततश्च भाजनानि पात्रकाणि तद्भेदो-विनाशो भवति, षट्कायाश्च विराध्यन्ते । दारं। स .-२२१ ચન્દ્ર. : હવે દરેક પદોનું વ્યાખ્યાન કરતા કહે છે કે ઓઘનિર્યુક્તિ-૨૨૧: ટીકર્થ: (૧) સાધુઓ પ્રતિક્રમણ કરે એ જોઈ ગૃહસ્થો ચેનચાળા કરે. તથા ધ્યાનયોગનો વ્યાઘાત थाय, म वित्त यंयमताने पामे. (२) 15 असा साधु औ५ ४२नारी बने, अथवा तो अपरिहात मे नूतनहीक्षित वो साधु गुस्सो ४३. हा ૧ આમ આ સાધુઓ ગૃહસ્થો સાથે બોલાચાલી કરે. અને પછી તો મારામારી થાય તો પાત્રા વગેરેનો પણ વિનાશ થાય અને ॥१२॥ POR
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy