________________
श्री सोधનિર્યુક્તિ
॥ ७००॥
नि.-२१3
ओ.नि. : खुडूलविगिट्ठतेणा उण्हं अवरण्हि तेण उ पएवि ।
पक्खित्तं मोत्तूणं निक्खिवमुक्खित्तमोहेणं ॥२१३॥ यदा तु पुनस्तैः साधुभिरभिप्रेतो यो ग्रामः स क्षुल्लको, न तत्र भिक्षा भवति ततश्च प्रत्यूषस्येवागच्छन्ति, विगिट्ठ'त्ति विकृष्टमध्वानं यत्र सार्मिकास्तिष्ठन्ति ततः प्रत्यूषस्येवागच्छन्ति । तेण'त्ति अथ ततः अपराह्ने आगच्छतां स्तेनभयं
भवेत्ततश्च प्रत्यूषस्येवागच्छन्तीति । उष्णं वा अपराण्हे आगच्छतां भवति यतोऽतः प्रत्यूषस्येवागच्छन्ति । एवं ते प्रत्यूषसि स्स तस्माद् ग्रामात्प्रवृत्ताः साधवो भोजनकाले तु प्राप्ताः सार्मिकसमीपं निषीधिकां (नषेधिकी) कृत्वा प्रविशन्ति । पुनश्च | तेषां प्रविशतां वास्तव्यसाधुभिः किं कर्त्तव्यमित्यत आह-'पक्खित्तं मोत्तूणं'त्ति प्रक्षिप्तं-आस्यगतं मुखे प्रक्षिप्तं कवलं
मुक्त्वा 'निक्खिवमुक्खित्तं'ति यदुत्क्षिप्तं भाजनगतं तत् 'निक्षिप्तं' मुञ्चन्ति नैषेधिकीश्रवणानन्तरमेव, ततस्ते | प्राघूर्णकाः 'ओघेणं ति सक्षेपेण आलोचनां प्रयच्छन्ति । ततो भुञ्जते मण्डल्यां,
यन्द्र. : ओधनियुजित-२१३ : दार्थ : (१) व महेमान साधुमागे २स्तामा ममा तरवान-गोयरी કરવાનું નક્કી કર્યું હોય એ ગામ નાનું હોય, ત્યાં ભિક્ષા સંભવિત ન હોય, તો પછી મહેમાન સાધુઓ (તે ગામમાં ગોચરી વાપરી સાંજે સાધુઓવાળા ગામમાં જવાને બદલે) સવારે જ સાધુઓવાળા ગામમાં આવી જાય. (૨) ક્યારેક એવું બને કે જ્યાં સાધર્મિકો છે ત્યાં સુધી પહોંચવામાં ઘણો લાંબો માર્ગ હોય અને એટલે સાંજે એટલો માર્ગ કાપી પહોંચવું શક્ય ન હોય
RELESED
वी॥ 900॥