SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ स .-२११ श्री मोघ- स सज्ञियुक्तः सञ्झिरहितो वा । 'भयणा उ विहरिए होति 'त्ति योऽसौ विहृतः सञ्झियुक्तस्तत्र भजना' विकल्पना, नियुति यद्यसौ सञी संविग्नभावितस्ततः प्रविशन्ति, अथ तु पार्श्वस्थादिभावितस्ततो न प्रविशन्ति । संदिट्ठो जो विहरितो 'त्ति संविग्नविहृते सजिगृहे 'संदिष्टः' उक्तः यथाऽऽचार्यप्रायोग्यं त्वया सज्ञिकुलादानयनीयमित्यतः प्रविशन्ति । अथवा ॥ ७८॥ अन्यथा व्याख्यायते-द्विविधः कतर: ?, सञिद्वारस्य प्रकान्तत्वाद् सङ्ग्येव, कतमेन द्वैविध्येन द्वैविध्यमत आहम विहृतोऽविहृतश्च, साधुभिः क्षुण्णोऽक्षुण्णश्च, तत्र भजना विहृते श्रावके भवति, यद्यसौ संविग्नविहृतः, प्रवेशः क्रियते, " अथ पार्श्वस्थादिविहृतस्ततो न प्रवेष्टव्यं, 'संदिट्ठो जो विहरितो' तत्र संविग्नैः साम्भोगिकैरसाम्भोगिकैश्च यो विहृतस्तत्राचार्यसंदिष्टः प्रविशति आचार्यप्रायोग्य-ग्रहणार्थं, 'अविहरिअविही इमो होति 'त्ति अविहृते ग्रामे संज्ञिनि वा अयं विधिः-वक्ष्यमाणलक्षण: सप्तमगाथायाम्, "अविहरिअमसंदिट्ठो चेतिअ पाहुडिअ" अस्यां गाथायामिति । ચન્દ્ર. : હવે એ ૧૭૬મી ગાથામાં દર્શાવેલ ત્રીજું સંજ્ઞીદ્વાર કહેવાય છે. ઓઘનિયુક્તિ-૨૧૧ : ટીકાર્થ: આ પ્રમાણે વિહાર કરતા તેઓ કોઈક ગામે પહોંચ્યા. તે ગામ બે પ્રકારનું હોય. (૧) આ વિદ્વત (૨) અવિહત. એમાં જે ગામ સાધુઓ વડે પહેલા સેવાયેલું હોય તે વિહત ગામ. અને જે ગામ સાધુઓ વડે પહેલા ન સેવાયેલું હોય તે અવિહતગામ. ગાથામાં રહેલો તુ શબ્દ વિશેષ અર્થવાળો છે. वा || ७८॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy