SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ श्री मोध-त्यु નિર્યુક્તિ (મહાપ્રાણધ્યાન દ્વારા આવી લબ્ધિ પ્રગટે કે જેના દ્વારા માત્ર ૪૮ મિનિટમાં જ આખાય ચૌદપૂર્વનો પાઠ કરી શકે.) वे माली 416 ४२वा समर्थन होय, तो पछी १३, १२, ११ पूर्वो.... म घटाउता घटाउता छेटे थोडंड, થોડાથી પણ થોડુંક પણ પુનરાવર્તન કરે. છેવટે નૂતનદીક્ષિત પણ ગમે તે પણ ત્રણ ગાથા તો ઓછામાં ઓછી પુનરાવર્તન કરે. આ પ્રમાણે વિધિ કરે એટલે નિદ્રા પ્રમાદનો ત્યાગ થાય છે. ॥६७५॥ ओ.नि. : अतरंतो य निवज्जे असंथरंतो अ पाउणे एक्वं । गद्दभदिटुंतेणं दो तिण्णि बहू जहसमाही ॥२१०॥ स नि.-२१० । अथासौ गाथात्रयमपि गुणयितुं न शक्नोति ततः 'णिवज्जे 'त्ति ततः स्वपित्येवेति । 'असंथरंतो अत्ति भ उत्सर्गतस्तावत्प्रावरणरहितः स्वपिति, अथ न शक्नोति यापयितुमात्मानं ततोऽसंस्तरमाणः प्रावृणोति एकं कल्पं, एवं ग द्वौ त्रीन् वा, तथाऽपि यदि शीतेन बाध्यते तदा बाह्यतोऽप्रावृतः कायोत्सर्ग करोति, ततश्च शीतव्याप्तोऽभ्यन्तरं प्रविशति, तत्र च प्रविष्टो निवातमिति मन्यते, तत्रापि स्थातुमशक्नुवन् कल्पं गृह्णाति, एवं द्वौ त्रींस्तावद्यावत्समाधानं जातम् । अत्र च गर्दभदृष्टान्तः, जहा मिच्छगद्दभो अणुरूवभारेण आरूविएण सो वहिउं नेच्छइ, ताहे जोऽवि अण्णस्स भरो सोवि म चडाविज्जइ, अप्पणावि आरोहति, जाहे नातिदूरं गए ताहे अप्पणा उत्तरति, ताहे सो जाणति-उत्तरीतो मम भरोत्ति तुरियतरं पहाविओ, पच्छा अण्णो से अवणीओ, ताहे सो सिग्घयरं पहाविओ। एवं साहूवि णिवायतरं मण्णंतो सुहेण वी॥ ५॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy